नवीदिल्ली, डिजिटलसमाधानं स्वीकर्तुं उद्घाटिताः भारतीयाः पीएसयू उद्योग 5.0 स्टार्टअप्स कृते आशाजनकग्राहकआधाररूपेण उद्भवन्ति ये महत्त्वपूर्णावकाशानां कगारे सन्ति इति प्रमुख उद्यमपुञ्जसंस्थायाः एक्सेलस्य भागीदारः बाराथशंकरसुब्रमण्यमः वदति।

भारतस्य प्रमुखविनिर्माणकेन्द्ररूपेण उद्भवस्य कारणात् स्टार्टअप-संस्थानां बृहत्-उद्यमानां पार्श्वे नवीनतां कर्तुं सुवर्णमयः अवसरः अस्ति इति सुब्रह्मण्यन् अवदत् |.

“वैश्विकमञ्चे स्वस्य लाभं ग्रहीतुं भारतीयस्टार्टअप-संस्थानां कृते एषः महत्त्वपूर्णः क्षणः अस्ति । भारतीयाः स्टार्टअप-संस्थाः उद्योग-५.०-क्रान्तिस्य कगारे तिष्ठन्ति, ये लचील-विविध-आपूर्ति-शृङ्खलानां वैश्विक-माङ्गल्याः चालिताः सन्ति” इति सः अवदत् ।सरलतया वक्तुं शक्यते यत् उद्योगः ५.० औद्योगिकीकरणस्य स्वचालनस्य च नूतनः बज्वर्डः अस्ति यत्र प्रौद्योगिक्याः एआइ च सह कार्यं कुर्वतां मानवानाम् संयोजनेन अत्यन्तं कुशलं कार्यस्थलपरिणामं भवति

उद्यमसॉफ्टवेयरस्य क्षेत्रे विशेषतः विनिर्माण-औद्योगिकक्षेत्रेषु भारतीय-स्टार्टअप-संस्थाः "महत्त्वपूर्णावकाशानां" कगारं प्राप्नुवन्ति इति सुब्रमण्यमस्य मते

पाश्चात्यसमकक्षेभ्यः विपरीतम् एते स्टार्टअप-संस्थाः विरासतां प्रणालीभिः तुल्यकालिकरूपेण अभारितस्य परिदृश्यस्य मार्गदर्शनं कुर्वन्ति । एषः अभावः न केवलं तेषां विपण्यं गन्तुं रणनीतिं सुव्यवस्थितं करोति अपितु अनुकूलतां पोषयति, येन नवीनसमाधानं शीघ्रं कर्षणं प्राप्तुं शक्यते इति सुब्रह्मण्यन् अवदत्।“उल्लेखनीयरूपेण भारतीयसार्वजनिकक्षेत्रस्य उपक्रमाः आशाजनकग्राहकवर्गरूपेण उद्भवन्ति, यत्र तेषां डिजिटलसमाधानं स्वीकुर्वितुं वर्धमानं मुक्तता, यस्य प्रमाणं स्थापितैः खिलाडिभिः प्रतिवेदितैः पर्याप्तैः औसतसन्धिमूल्यैः प्राप्यते” इति सः अजोडत्

घरेलु-अवकाशानां लाभं गृहीत्वा सुब्रह्मण्यन् अवदत् यत् उद्योग-५.०-स्टार्टअप-संस्थानां अन्तर्राष्ट्रीय-बाजारेषु अपि प्रवेशे सहायतां कर्तुं शक्यते ।

भारतीय-अमेरिका/यूरोपीयसङ्घ-ग्राहकयोः मध्ये औसत-अनुबन्ध-मूल्यानां (ACVs) अन्तरः अद्यापि अत्यन्तं विशालः अस्ति, यत्र भारतीय-ACVs पश्चिमेषु स्थापितानां तृतीयभागः वा चतुर्थांशः वा अस्तितथापि सशक्तसम्बन्धनिर्माणे ध्यानं दत्त्वा प्रथमं भारतीयव्यापारेभ्यः मूल्यं प्रदर्शयित्वा स्टार्टअप-संस्थाः एतस्याः सफलतायाः उपयोगं मध्यपूर्व-यूरोपीयसङ्घ-दक्षिण-पूर्व-एशिया-इत्यादिषु विपण्येषु विस्तारं कर्तुं शक्नुवन्ति यत्र अनुबन्धमूल्यानि बहु अधिकं भवन्ति इति सुब्रह्मण्यन् अवदत्।

संस्थापकानाम् कृते तस्य सल्लाहः : बृहत्निगमानाम् अभिज्ञानं कुर्वन्तु यत्र मुख्यदत्तांशाधिकारिणः अथवा मुख्यसूचनाधिकारिणः महत्त्वपूर्णं अधिकारं संसाधनं च प्रयुञ्जते।

"सीएक्सओ-संस्थाः स्टार्टअप-संस्थानां समस्या-कथनानां प्रमाणीकरणे सहायतां कर्तुं शक्नुवन्ति, उत्पादस्य सह-निर्माणे च भागं ग्रहीतुं शक्नुवन्ति" इति सः अवदत् ।द्वितीयतृतीयवर्षे वैश्विकविपण्ये प्रवेशः विशेषतः अन्तर्राष्ट्रीयउपस्थितियुक्तानां भारतीयग्राहकानाम् माध्यमेन सम्पूर्णतया नूतनबाजारेषु प्रवेशस्य ग्राहकानाम् अधिग्रहणस्य च तुलने विस्तारस्य द्रुततरमार्गं प्रदाति इति सुब्रह्मण्यन् बोधितवान्।

स्टार्टअप-संस्थाः अवश्यमेव स्वीकुर्वन्ति यत् संस्थापक-नेतृत्वेन विक्रयः ५-१ कोटि-डॉलर्-पर्यन्तं राजस्वं प्रभावी भवति इति सुब्रह्मण्यन् अवदत्, अस्मात् सीमातः परं वृद्धिं स्थापयितुं सक्षमदलस्य स्थापना अत्यावश्यकी भवति इति च अवदत्

स्टार्टअप्सः पूर्वमेव इण्डस्ट्री ५.० इत्यस्मिन् विलक्षणाः अनुप्रयोगाः दर्शयन्ति इति एक्सेल-साझेदारः डिटेक्ट् टेक्नोलॉजीज्, ज़ेट्वर्क् च उदाहरणरूपेण उद्धृत्य अवदत् ।"डिटेक्ट् इत्यनेन स्वीकृतं यत् मानवाः प्रतिवारं सुरक्षा-उल्लङ्घनानि सम्भाव्य-खतराणि च न गृह्णीयुः, यतः मानव-नेत्रः केवलं एतावत् एव गृह्णाति। तेन कैमरा-निरीक्षण-एल्गोरिदम् इत्यादीनां डिजिटल-समाधानानाम् कार्यक्षमतां, विचलनानां, सुरक्षायाः च वास्तविक-समय-स्कैनिङ्ग-सहितं संयोजितम् उल्लङ्घनानि, सम्भाव्यघातकाः परिस्थितयः च" इति सः अवदत्।

एतानि प्रणाल्यानि समये हस्तक्षेपाणां कृते सचेतनानि प्रवर्तयन्ति, येन कार्यस्थलसुरक्षायां महत्त्वपूर्णं सुधारः भवति । सुब्रह्मण्यन् अवदत् यत्, "डिटेक्ट् वेदान्त, टाटा स्टील इत्यादीनां कम्पनीनां सुरक्षायाः अनुकूलनस्य च शीर्षस्थाने स्थातुं साहाय्यं कुर्वन् अस्ति।

ज़ेट्वर्क् इत्यनेन तस्य मतेन एतावता प्रकारेण व्यापारतः व्यापारनिर्माणपारिस्थितिकीतन्त्रे क्रान्तिः कृता । इदं सार्वभौमिकं निर्माणजालम् अस्ति यत् न केवलं उत्पादनस्य अनुकूलनं करोति अपितु व्ययस्य कटौतीं करोति तथा च आपूर्तिकर्तानां कार्याणि सुव्यवस्थितं करोति।"उद्योग 5.0 इत्यस्मिन् अस्माकं बीज-चरणस्य एटम्स् स्टार्टअप्स-निर्माणं - स्पिन्ट्ली तथा एसेट्स - पूर्वमेव महत्त्वपूर्णं प्रभावं चालयति। स्पिन्ट्ली वाणिज्यिक-आवासीय-भवनानां कृते घर्षणरहितं, पूर्णतया वायरलेस्, स्मार्टफोन-आधारितं भौतिक-प्रवेश-नियन्त्रण-समाधानं प्रदाति।

"तेषां मञ्चे पूर्वमेव २५०,००० तः अधिकाः उपयोक्तारः सन्ति, ते जेएलएल, एनारोक्, ब्रुकफील्ड् प्रॉपर्टीज इत्यादिभिः बृहत् वैश्विकसाझेदारैः सह, सिस्को मेराकी इत्यादिभिः वैश्विकस्मार्टमूलसंरचनाकम्पनीभिः सह उद्यमग्राहकानाम् एकीकृतसमाधानं प्रदातुं कार्यं कुर्वन्ति" इति सः अजोडत्

एसेट् इत्यनेन एआइ-सञ्चालितं, क्लाउड्-आधारितं बहुविषयकं सीएडी, सिमुलेशनं तथा अभियांत्रिकी-डिजाइन-मञ्चं प्रारब्धम् यत् अभियांत्रिकी-क्रयण-निर्माणं (EPC) तथा च अन्त्य-स्वामि-कम्पनीभ्यः स्वस्य प्रारम्भिक-चरणस्य अभियांत्रिकी-कार्यं 10x त्वरयितुं सहायकं भवतितेषां ग्राहकाः अभियांत्रिकीसंसाधनानाम् तीव्रनियोजनेन लाभं प्राप्नुवन्ति, अभियांत्रिकीपरियोजनाभिः सह सम्बद्धाः प्रयाससमयः, व्ययः च न्यूनीकरोति इति सुब्रह्मण्यन् अवदत्।