नवीदिल्ली, बिल्डर्स् इत्यादयः संस्थाः अस्मिन् वर्षे जनवरी-मार्च-मासयोः मध्ये ७२१ एकर्-क्षेत्रं सम्मिलितं न्यूनातिन्यूनं २९ भूमिसौदान् बन्दं कृतवन्तः येन विशेषतः आवासस्य माङ्गल्याः उदये स्वव्यापारस्य विस्तारः कृतः इति अनारोक्-अनुसारम्।

सम्पूर्णे २०२३-२४ वित्तवर्षे सम्पत्तिपरामर्शदाता अनारोक् इत्यनेन उक्तं यत् रियल एस्टेट् विकासकाः अन्ये च संस्थाः १०१ भूमिसौदान् बन्दं कृतवन्तः, येषु सञ्चितरूपेण २,९८९ एकराः सन्ति

एकरस्य दृष्ट्या भूमिसौदाः प्रतिवर्षं ६१ प्रतिशतं i जनवरी-मार्च २०२४, २०२३-२४ मध्ये ५८ प्रतिशतं च वर्धिताः सन्ति ।

जनवरी-मार्च २०२३ मध्ये प्रायः ४४९ एकरस्य न्यूनातिन्यूनं २६ भूमिसौदाः बन्दाः अभवन्, यदा तु पूर्ण २०२२-२ वित्तवर्षे १,८८६ एकरस्य ८८ भूमिसौदाः कृताः

एतेषु भूमिसौदासु, ये प्रमुखस्तर-प्रथम-स्तर-द्वितीय-द्वितीय-नगरेषु कृताः, तेषु एकदम-क्रय-विक्रय-व्यवहाराः अपि च संयुक्त-विकास-समझौताः (JDAs) इति नामकं भूमिस्वामीभिः सह साझेदारी अपि सन्ति

अनारोक् अध्यक्षः अनुज पुरी अवदत् यत्, "२०२३-२४ मध्ये कुलभूमिसौदानां मध्ये केवलं शीर्ष ७ नगरेषु प्रायः १,१३५ एकरस्य ove ८३ सौदाः बन्दाः आसन्।

"शेषाः १८ सौदाः, येषु १,८५३ एकर् तः अधिकं भूमिः अस्ति, अहमदाबाद, अयोध्या, जयपुर, नागपुर, मैसूरु, लुधियाना, सूरत इत्यादिषु variou tier 2 तथा 3 नगरेषु सीलः अभवत्।"

"टीयर 2 & 3 नगराणि पुनः एकवारं विकासस्य इञ्जिनरूपेण उद्भूताः, तेषां शीघ्रं सुधारस्य आधारभूतसंरचनायाः विकासस्य च अवसरानां धन्यवादः" इति पुरी अवदत्।

नगरेषु अनारोक् इत्यनेन प्रकाशितं यत् दिल्ली-एनसीआर इत्यनेन जनवरी-मार्च २०२४ मध्ये १६० एकरस्य कृते अधिकतमं १२ भूमिसौदाः कृताः तथा च सम्पूर्णे २०२३-२४ वित्तवर्षे ३१३ एकरस्य कृते २९ भूमिसौदाः कृताः।

निष्कर्षेषु टिप्पणीं कुर्वन् डीएलएफ होम डेवलपर्स् लिमिटेड् इत्यस्य संयुक्तप्रबन्धनिदेशकः आकाश ओहरी अवदत् यत्, "नगरीकरणस्य आधारभूतसंरचनाविकासस्य, निवेशस्य च अवसरानां कारणेन एनसीआर-मध्ये भूसौदाः चरमपर्यन्तं प्राप्तवन्तः। भविष्यस्य विकासः निवेशस्य सम्भाव्यप्रतिफलं च अस्य उदयस्य उच्चं योगदानं ददति in lan transactions इति ।

भूसौदानां उदयः आवासविपण्यस्य उल्लासस्य रेखांकनं करोति इति ओहर् अवदत्।

सिग्नेचर ग्लोबलस्य अध्यक्षः प्रदीप अग्रवालः अवदत् यत्, "मध्यखण्डात् विलासितापर्यन्तं सर्वप्रकारस्य सम्पत्तिषु माङ्गल्यं सुदृढम् अस्ति तथा च एतस्य परिणामः अस्ति यत् दिल्ली-एनसीआर सहितं देशे सर्वत्र महती संख्यायां भूसौदाः भवन्ति।

"एतत् आगामिषु मासेषु नूतनानां परियोजनानां सुदृढपाइपलाइनस्य मार्गं प्रशस्तं करिष्यति, यत् क्रमेण गृहक्रेतृभ्यः चयनार्थं विस्तृतपरिधिं o विकल्पान् प्रदातुं शक्यते," अग्रवालः अजोडत्।

रियल्टी फर्म नियोलिव इत्यस्य संस्थापकः मुख्यकार्यकारी च मोहित मल्होत्रा ​​इत्यनेन उक्तं यत् लैन् सौदानां उदयः २०२३ तः यावत् आवासस्य स्थायिमागधां प्रतिबिम्बयति।

"मध्य-आवास-खण्डः महत्त्वपूर्णं उत्थानम् अनुभवति, यत् गृहक्रेतृणां विकसित-प्राथमिकतानां प्रतिबिम्बं करोति," इति मल्होत्रा ​​अवलोकितवान् ।

अनारोक्-आँकडानां अनुसारं २०२३-२४ वित्तवर्षे कुलभूमिसौदानां मध्ये २,२५२ एकरस्य कृते प्रायः ८० भूमिसौदाः प्रस्तावितानां आवासीयानां, भूखण्डविकासानां & नगरपरियोजनानां कृते सन्ति

वाणिज्यिक-खुदरा-अचल-सम्पत्-परियोजनाभिः मिलित्वा ४२ एकरेषु अधिकेषु ४ पृथक्-पृथक् सौदाः बन्दाः अभवन् ।

४ पृथक् पृथक् सौदान् न्यूनातिन्यूनं ७९ एकर् भूमिः मिश्रित-अस्माकं विकासाय निर्धारिता अस्ति ।

औद्योगिकस्य, आईटी-उद्यानस्य, रसद-उद्यानस्य कृते ५ पृथक्-पृथक्-सौदानां मध्ये प्रायः १६४ एकर्-भूमिः बन्दः आसीत् ।

४११.७५ एकर् भूमिसौदाः त्रयः निर्माणसुविधानां स्थापनायै आसन् ।

रियल एस्टेट डेवलपर्स मध्ये डीएलएफ, गोदरेज प्रॉपर्टीज, मैक्रोटेक डेवलपर्स प्रेस्टीज ग्रुप, ब्रिगेड ग्रुप, सिग्नेचर ग्लोबल, बिर्ला एस्टेट्स, एल्डेको एन् महिन्द्रा लाइफस्पेस, अन्येषां मध्ये, th गत वित्तवर्षस्य कालखण्डे भूमि अधिग्रहणेषु संलग्नाः आसन्।