चमोली (उत्तराखण्ड) [भारत], चमोलीमण्डले पञ्चबद्रीमन्दिराणि सन्ति इति पवित्रनगरे बद्रीनाथनगरे अर्धरात्रे हल्कवृष्ट्या रविवासरे तापमानस्य न्यूनता अभवत्।

वैष्णवीनां पवित्रेषु तीर्थेषु अन्यतमं बदरिनाथं वर्षाणाम् अनन्तरं शीतलतापमानं, उच्चतरशिखरेषु लघुहिमपातं च अनुभवति स्म ।

इदानीं राष्ट्रियतटीयसंशोधनकेन्द्रेण रविवासरे केरलतटस्य समीपे उच्चतरङ्गानाम्, तटीयक्षरणस्य च सम्भावना श्वः रात्रौ ११:३० वादनपर्यन्तं भविष्यति इति भविष्यवाणी कृता।

अस्य आलोके जिला आपदाप्रबन्धनप्राधिकरणेन मत्स्यजीविभ्यः तटीयनिवासिनः च अत्यन्तं सावधानतां स्थापयितुं आग्रहः कृतः अस्ति।

अधिकारिणः केचन सावधानताः सल्लाहं दत्तवन्तः, येषु खतरनाकक्षेत्रेभ्यः निष्कासनं अपि अन्तर्भवति । "संकटक्षेत्रेषु निवासिनः स्थानीयाधिकारिणां निर्देशानुसारं स्थानान्तरणं कुर्वन्तु" इति अधिकारिणः अवदन्।

अधिकारिणः मत्स्यपालनपोतानां सुरक्षां कर्तुं सुझावम् अयच्छन्। "नौकानां अन्येषां मत्स्यनौकानां च सुरक्षां सुनिश्चितं कुर्वन्तु। जहाजानां मध्ये सुरक्षितं दूरं स्थापयित्वा टकरावसम्बद्धानि दुर्घटनानि निवारयितुं शक्यन्ते" इति अधिकारिणः अवदन्।

ततः पूर्वं मेगास्टार रजनीकान्तः उत्तराखण्डस्य केदारनाथधामस्य बद्रीनाथधामस्य च पवित्रं भ्रमणं कृतवान् ।

पूज्यकेदारनाथधाम्यां भक्तानां विशालः प्रवाहः अभवत्, यत्र जूनमासस्य ६ दिनाङ्कपर्यन्तं ७ लक्षाधिकं संख्या अतिक्रान्तवती अस्ति।

उल्लेखनीयं यत् उत्तराखण्डसर्वकारेण चारधामयात्रायै आगच्छन्तः सर्वेषां तीर्थयात्रिकाणां पञ्जीकरणं अनिवार्यं कृतम् अस्ति। राज्यस्य मुख्यसचिवः राधारातुरी इत्यनेन मे २२ दिनाङ्के अनिवार्यपञ्जीकरणार्थं सल्लाहपत्रं जारीकृतम्।

हिन्दुतीर्थयात्रा चारधामपरिधिः यमुनोत्री, गङ्गोत्री, केदारनाथः, बद्रीनाथः च इति चत्वारि स्थलानि सन्ति । उत्तराखण्डस्य यमुनोत्री हिमशैलात् यमुना नदी उत्पद्यते । उत्तराखण्डे प्रतिवर्षं ग्रीष्मकाले चारधामयात्रायाः कृते तीर्थस्य ऋतुः शिखरं प्राप्नोति ।