पिथोरागढ (उ'खण्ड), उत्तराखण्डस्य पिथोरागढमण्डलस्य आदि कैलाशस्य, ओम पर्वतस्य च तीर्थयात्राः २५ जूनतः अस्थायीरूपेण स्थगिताः भविष्यन्ति इति सोमवासरे एकेन अधिकारीणा उक्तम्।

कुमाऊनमण्डलविकासनिगमस्य अधिकारी एल.एम.तिवारी इत्यनेन उक्तं यत्, मानसूनवृष्ट्या उच्चैः स्थलानां तीर्थयात्राः बाधिताः भवितुम् अर्हन्ति इति आशङ्कायाः ​​मध्ये अस्थायीरूपेण यात्रानिलम्बनस्य निर्णयः कृतः।

यात्राणां बुकिंग् सेप्टेम्बरमासे पुनः आरभ्यते इति अधिकारी अवदत्।

आदि कैलाशः गत अक्टोबर् मासे प्रमुखतां प्राप्तवान् यतः प्रधानमन्त्री नरेन्द्रमोदी जोलिङ्गकाङ्ग-नगरस्य भ्रमणं कृतवान् यत्र शिखरस्य भव्यं दृश्यं दृश्यते।

मे १३ दिनाङ्के यात्राः आरब्धाः, प्रायः ६०० भक्ताः तीर्थयात्राम् अकरोत् ।