बेङ्गलूरु, उत्तराखण्डे अत्यन्तं मौसमस्य कारणेन प्राणान् त्यक्तवन्तः नव कर्नाटकपदयात्रिकाणां शवः शुक्रवासरे दिल्लीमार्गेण बेङ्गलूरुनगरं प्रति उड्डीयन्ते इति अधिकारिणः अवदन्।

उत्तरकाशीतः ३५ कि.मी.दीर्घयात्रायां मे २९ दिनाङ्के हिमालयन व्यू ट्रेकिंग एजेन्सी, मनेरी इत्यनेन २२ सदस्यीयं पदयात्रादलं प्रेषितम्।

"उत्तराखण्डे अत्यन्तं मौसमस्य कारणेन प्राणान् त्यक्तवन्तः त्रयाणां पदयात्रिकाणां शवः अद्य दिल्लीतः प्रातः ५.४५ वादने इन्डिगो विमानद्वारा बेङ्गलूरुविमानस्थानकं प्राप्तवन्तः। सर्वकारीयाधिकारिभिः शवः प्राप्ताः, तेषां स्वस्वगृहं प्रति परिवहनस्य व्यवस्था कृता" इति क सर्वकारीयाधिकारी पूर्वं अवदत्।

शेषषट् पदयात्रिकाणां शवः अपि पश्चात् आगताः इति सः अवदत्।

मृतानां पद्मिनी हेगडे, वेंकटेशप्रसाद, आशा सुधाकर, पद्मनाभ कुण्डपुर कृष्णमूर्ति, सिन्धु वाकेकलाम, विनायक मुंगुरवाडी, सुजाथा मुंगुरवाडी, चित्र प्रनीत, अनिता रंगप्पा च इति सः अवदत्।

"नव अपि शवः आगत्य अन्तिमसंस्कारार्थं स्वस्वपरिवारेभ्यः समर्पिताः। १३ जीविताः जनाः नव शवः च बेङ्गलूरुनगरं प्राप्तवन्तः, सर्वेषां २२ शवानां लेखा भवति। ये परिवाराः समीपस्थं प्रियं च त्यक्तवन्तः तेभ्यः मम शोकसंवेदना" इति अधिकारी अवदत् .

कर्नाटकस्य राजस्वमन्त्री कृष्णबायरगौडा गुरुवासरे सायं १३ जनानां सह बेङ्गलूरुनगरं प्राप्तवान्।

घटनायाः प्रकाशं प्राप्तस्य अनन्तरं गौडा बुधवासरे देहरादूननगरं प्रति उड्डीय उद्धारकार्यक्रमस्य निरीक्षणं समन्वयं च कर्तुं प्रवृत्तः।

राजस्वमन्त्री इत्यस्य मते कर्नाटकदेशस्य पदयात्रिकाणां दलेन उत्तराखण्डस्य शास्त्रतलमायाली इत्यस्य उच्चोच्चक्षेत्रे मंगलवासरे प्रातःकाले पदयात्रा आरब्धा। गन्तव्यस्थानं प्राप्य पुनः शिबिरं प्रति प्रत्यागन्तुं प्रयत्नम् अकरोत् । परन्तु पुनरागमनमार्गे अपराह्णे २ वादने मेघगर्जनस्य कारणेन मौसमः सर्वथा दुष्टः अभवत्, ते च अटन्ति स्म ।