देहरादून (उत्तराखण्ड) [भारत], काङ्ग्रेसः सद्यः समाप्ते लोकसभानिर्वाचने उत्तराखण्डे पञ्चमपि सीटं हारयित्वा दिवसाभ्यन्तरे जिलावारसमीक्षां करिष्यति तथा च आगामिनगरपालिकाग्रामीणनिकायनिर्वाचनस्य रणनीतिं चॉकं करिष्यति।

उत्तराखण्डप्रदेशकाङ्ग्रेससमितेः अध्यक्षा मथिरादत्तजोशी, रविवासरे एएनआई इत्यस्मै अवदत् यत्, "प्रतिक्रियां ग्रहीतुं राज्यकाङ्ग्रेस अनुशासनसमितेः अध्यक्षः पूर्वमन्त्री नवप्रभाट् च नैनीताल-उधमसिंहनगरसंसदीयसीटस्य अन्तर्गतं नैनीतालमण्डलस्य रुद्रपुरं हल्द्वानीं च गमिष्यन्ति द्वौ दिवसौ।"

"श्रमिकैः सह मिलनेषु पराजयस्य कारणानां समीक्षायाः सह आगामिनगरपालिकायाः ​​पंचायतनिर्वाचनस्य च रणनीतिः अपि निर्मितः भविष्यति" इति सः अजोडत्।

२०२४ तमे वर्षे सामान्यनिर्वाचने राज्यस्य पञ्चसु अपि आसनेषु भाजपा विजयं प्राप्तवती ।

अल्मोरानगरे भारतीयजनतापक्षस्य अजयताम्टा ४२९,१६७ मतैः विजयं प्राप्य भारतीयराष्ट्रीयकाङ्ग्रेसपक्षस्य प्रदीपताम्टां पराजितवान्, यः १९५,०७० मतं प्राप्तवान् ।

गढ़वाले भाजपा-पक्षस्य अनिल-बालुनी ४३२,१५९ मतैः विजयं प्राप्तवान्, आईएनसी-पक्षस्य गणेशगोडियालः २६८,६५६ मतैः विजयं प्राप्तवान् ।

हरिद्वारे भाजपापक्षस्य त्रिवेन्द्रसिंह रावतः ६५३,८०८ मतैः विजयी उद्भूतः, सः ४८९,७५२ मतं प्राप्तवान् आईएनसी-पक्षस्य वीरेन्द्ररावतं पराजितवान् ।

नैनीताल (उधमसिंहनगर)-नगरे भाजपा-पक्षस्य अजय-भट्टः ७७२,६७१ मतैः विजयं प्राप्तवान्, यदा तु INC-पक्षस्य प्रकाशजोशी ४३८,१२३ मतैः प्राप्तवान् ।

तेहरीगढ़वाले भाजपा-मलाराज्यलक्ष्मीशाहः ४६२,६०३ मतैः विजयं प्राप्य १९०,११० मतं प्राप्य INC-सङ्घस्य जोतसिंहगुन्सोला-महोदयं पराजितवान् ।

२०१९ तमे वर्षे लोकसभानिर्वाचने २०१४ तमे वर्षे च उत्तराखण्डस्य पर्वतराज्यस्य पञ्चसु अपि संसदीयसीटेषु भारतीयजनतापक्षः निर्वाचनं जित्वा विजयं प्राप्तवान् ।

२०१९ तमे वर्षे २०१४ तमे वर्षे च काङ्ग्रेस-बसपा-पक्षयोः खाता उद्घाटयितुं असफलता अभवत् । २०१४ तमे वर्षे भाजपायाः मतभागः ५५.३० प्रतिशतं, काङ्ग्रेसपक्षस्य ३४ प्रतिशतं च प्राप्तः ।

२०२४ तमे वर्षे लोकसभानिर्वाचने भाजपानेतृत्वेन राष्ट्रियलोकतान्त्रिकगठबन्धनेन तृतीयवारं बहुमतं प्राप्य २९३ सीटानि प्राप्तानि। भाजपायाः स्वयमेव २४० आसनानि प्राप्तानि, ५४३ सदस्यीयनिम्नसदने, यत्र बहुमतस्य अङ्कः २७२ अस्ति।चन्द्रबाबूनायडुपक्षस्य टीडीपी, नीतीशकुमारस्य जदयू च क्रमशः १६, १२ आसनानि च प्राप्तवन्तः, स्वस्वराज्येषु च स्वसमर्थनं च... एनडीए।

उत्तराखण्डे लोकसभानिर्वाचनं प्रथमचरणस्य १९ एप्रिल दिनाङ्के अभवत् ।

२०२४ तमस्य वर्षस्य लोकसभानिर्वाचनं १९ एप्रिलतः जूनमासस्य १ दिनाङ्कपर्यन्तं अभवत्, तस्य परिणामः जूनमासस्य ४ दिनाङ्के घोषितः।