सः IPL 2024 इत्यस्मिन् दिल्ली-कैपिटल्स्-क्लबस्य कृते प्रतिस्पर्धात्मक-क्रिकेट्-क्रीडायां प्रत्यागत्य 13-क्रीडासु ४४६ रन-क्रीडां कृतवान् आसीत्, स्टम्प्-पृष्ठे च स्वस्य उत्तमं दृष्टवान् आसीत्, एषः पक्षः यत्र बहवः दृष्टिम् अस्थापयन्ते स्म, विशेषतः तस्य दक्षिणजानु-पुनर्निर्माणस्य अनन्तरं दीर्घकालं यावत् पुनर्वास-पदस्य आवश्यकता आसीत् २०२२ तमस्य वर्षस्य डिसेम्बरमासे प्राणघातककारदुर्घटने प्राप्ताः चोटाः ।

परन्तु पन्ट् पक्षे स्वस्य नूतनं तृतीयक्रमाङ्कस्य स्थाने समृद्धः अभवत्, अष्टसु पारीषु १७१ धावनाङ्कान् सञ्चितवान्, १२७.६१ स्ट्राइक-रेट् इत्यनेन २४.४२ रनस्य औसतं प्राप्तवान्, यतः भारतं बार्बाडोस्-नगरे द्वितीयवारं ट्राफीं उत्थापयितुं अगच्छत्

सः स्वस्य विकेटकीपिंग-कौशलेन अपि प्रभावितः अभवत्, १३ कैच-ग्रहणं कृत्वा स्टम्पिंग्-इत्येतत् प्रभावं कृत्वा पुरुष-टी-२० विश्वकपस्य कस्मिन् अपि संस्करणे किपरेन सर्वाधिकं विसर्जनस्य अभिलेखं स्थापितवान् अत्यन्तं वेदनायाः अनिश्चिततायाः च कालखण्डे स्थित्वा भविष्ये किं किं संगृहीतम् इति प्रति पन्ट् इदानीं टी-२० विश्वकपविजेता इति स्वं पश्यति

भारतीयदलेन सह बारबाडोस्-नगरात् नवीदिल्ली-नगरं प्रति प्रस्थानात् पूर्वं पन्तः बैसाखी-उपरि स्थितस्य १८ मासस्य विलक्षण-कालस्य विषये चिन्तयितुं सामाजिक-माध्यमेषु गतवान्, सोपान-आरोहणं, घुमावः, उत्थापने सर्वं मार्गं गन्तुं धावनं च इत्यादीनि सर्वाणि सरल-कार्यं कृतवान् बार्बाडोस्-नगरे टी-२० विश्वकप-ट्राफी-क्रीडायाः पुरस्कारः ।

"Blessed, Humbled & Grateful. ईश्वरस्य स्वकीया योजना अस्ति" इति पन्ट् लिखितवान् । अन्यस्मिन् पोस्ट् मध्ये पन्ट् स्वस्य विजेतापदकेन सह पोजं दत्त्वा "इदं पदकं भवन्तं भिन्नरूपेण प्रहरति" इति शीर्षकं दत्तवान् ।

प्राणघातकदुर्घटनातः आरभ्य टी-२० विश्वकपविजेता भवितुं यावत्, पन्तस्य कृते एषा सर्वथा अविश्वसनीययात्रा अभवत्, यत् परिश्रमस्य, दृढतायाः, दृढनिश्चयस्य च जनानां विश्वासं सुदृढं करोति यत् जीवनं कस्यापि परिस्थित्याः परिश्रमद्वारा वैभवं प्रति परिवर्तयितुं शक्तिं धारयति , दृढनिश्चयः धैर्यं च।