स्टार्टअप इत्यनेन उक्तं यत् सः राजधानीम् उपयुज्य देशे सर्वत्र स्वस्य सघन बैटरी-अदला-बदली-जालस्य स्केल-करणाय करिष्यति तथा च अधिकं विद्युत्-गतिशीलता-अनुमोदनं चालयिष्यति।

बैटरी स्मार्टस्य सहसंस्थापकः मुख्यकार्यकारी च पुलकित खुराना अवदत् यत्, "नवीनराजधानी अस्मान् अस्माकं विस्तारं त्वरितुं, अस्माकं प्रौद्योगिकीम् वर्धयितुं, अस्माकं विपण्यां उपस्थितिं च सुदृढां कर्तुं समर्थं करिष्यति।

इक्विटी-दौरे एमयूएफजी-बैङ्कः, पैनासोनिकः, इकोसिस्टम्-इण्टेग्रेटी-फण्ड्, ब्लूम-वेञ्चर्स्, ब्रिटिश-अन्तर्राष्ट्रीय-निवेशः च समाविष्टाः नूतनाः विद्यमानाः च निवेशकाः भागं गृहीतवन्तः

स्टार्टअपः ३० नगरेषु १,००० बैटरी-अदला-बदली-स्थानकेषु द्रुतगत्या स्केल कृतवान्, ४५,००० तः अधिकैः सक्रियग्राहिभिः सह ३५ मिलियन-अधिक-अदला-बदली सम्पन्नवान्

“एतत् निवेशः लीपफ्रॉगस्य जलवायुनिवेशरणनीत्याः कृते स्वाभाविकः फिट् अस्ति, यस्य उद्देश्यं अस्ति यत् एशिया-आफ्रिका-देशयोः विकास-बाजारेषु नूतनानां न्यून-कार्बन-कम्-लाभ-प्रौद्योगिकीनां द्रुतगत्या स्केल-करणं कर्तुं शक्नुवन्ति अभिनव-कम्पनीषु ५० कोटि-डॉलर्-निवेशः करणीयः” इति नकुल-जवेरी, भागीदारः एण्ड् सह-प्रमुखः, जलवायुनिवेशरणनीतिः, LeapFrog Investments.

बैटरी स्मार्ट इत्यनेन उक्तं यत् ईवी उपयोक्तारः कस्यचित् स्टेशनस्य १ कि.मी.त्रिज्यायाः अन्तः सन्ति इति सुनिश्चितं करोति, यत्र प्रतीक्षासमयः शून्यः भवति ।