नवीदिल्ली, स्मृतिईरानीसहिताः चत्वारः पूर्वकेन्द्रीयमन्त्रिणः लुट्येन्स्-दिल्लीनगरे स्वस्य आधिकारिकं बंगलं रिक्तं कृतवन्तः इति गुरुवासरे सूत्रेषु उक्तम्।

नूतनमन्त्रिभ्यः बंगलानां आवंटनस्य विषये उच्चस्तरीयसभा आयोजिता इति ते अवदन्।

सूत्रेषु उक्तं यत् केन्द्रीय आवासनगरीयकार्यमन्त्री मनोहरलालस्य ३, कृष्णमेनोन् मार्गस्य बंगलस्य आवंटनं सम्भवति यस्मिन् पूर्वं पूर्वकेन्द्रीयकृषिमन्त्री नरेन्द्रसिंहतोमरस्य कब्जा आसीत्।

आवासनगरीयकार्याणि (HUA) मन्त्रालयस्य अन्तर्गतं सम्पत्तिनिदेशालयः केन्द्रीयमन्त्रिभ्यः सर्वकारीयबंगलानि आवंटयति ।

इरानी इत्यनेन अस्मिन् सप्ताहे आरम्भे लुट्येन्स्-नगरस्य दिल्ली-नगरस्य २८ तुघलक-क्रिसेण्ट्-इत्यत्र स्वस्य आधिकारिकं बंगलं रिक्तं कृतम्, अमेठी-संसद-सीटतः काङ्ग्रेस-नेता किशोरीलाल-शर्मा-इत्यनेन १.५ लक्ष-अधिकमत-अन्तरेण पराजितायाः सप्ताहाभ्यन्तरे।

पूर्वमहिलाबालविकासमन्त्री २०१९ तमे वर्षे काङ्ग्रेसनेता राहुलगान्धीं आसनात् पराजय्य विशालहत्यारा इति नामाङ्किता आसीत्।

"सा (इरानी) अस्मिन् सप्ताहे प्रारम्भे एव स्वस्य आधिकारिकनिवासस्थानं रिक्तवती" इति एकः अधिकारी अवदत्, पूर्वमन्त्रिभिः सांसदैः च नूतनसर्वकारस्य निर्माणानन्तरं एकमासस्य अन्तः स्वस्य सर्वकारीयवासस्थानं रिक्तं कर्तव्यम् इति च अवदत्।

केन्द्रीयमन्त्रिभ्यः बंगलानां आवंटनं कर्तुं मन्त्रालयस्य अनिवार्यः मनोहरलालः गतमासे मन्त्रिमण्डलमन्त्रीरूपेण शपथं गृहीतवान्।

लुट्येन्स्-नगरस्य दिल्लीनगरे केन्द्रीयमन्त्रिणः अष्टमप्रकारस्य बंगलानां अधिकारिणः सन्ति ।

नूतनसर्वकारस्य निर्माणानन्तरं एकमासः समाप्तः इति कारणतः पूर्वमन्त्रिभ्यः सूचनां प्रेषयितुं सम्पत्तिनिदेशालयः आरभेत इति अधिकारिणः अवदन्, येन तेभ्यः सर्वकारीयवासस्थानं रिक्तं कर्तुं प्रार्थयिष्यते।