कोलम्बोनगरस्य विदेशमन्त्री एस जयशंकरः गुरुवासरे श्रीलङ्कादेशस्य राष्ट्रपतिः रणिलविक्रेमेसिंह इत्यनेन सह अत्र आगत्य भारतात् ६० लक्ष डॉलरस्य अनुदानेन निर्मितस्य समुद्रीय-उद्धार-समन्वय-केन्द्रस्य औपचारिक-प्रयोगस्य चिह्नार्थं वर्चुअल्-पट्टिकायाः ​​संयुक्तरूपेण अनावरणं कृतवान्।

जयशंकरः गुरुवासरे प्रातःकाले अत्र आगतः, तस्य प्रथमवारं द्वितीयवारं कार्यकाले अत्र आगतः।

श्रीलङ्कादेशस्य राष्ट्रपतिगृहे तौ नेतारौ मिलितवन्तौ इति राष्ट्रपतिमाध्यमविभागेन उक्तम्।

राष्ट्रपतिः विक्रमसिंहः जयशंकरः च संयुक्तरूपेण भारतस्य ६० लक्षं अमेरिकीडॉलर् अनुदानेन श्रीलङ्कादेशे समुद्रीयबचनासमन्वयकेन्द्रस्य (एमआरसीसी) औपचारिकं चालूकरणस्य चिह्नार्थं वर्चुअल् पट्टिकायाः ​​अनावरणं कृतवन्तौ।

अस्मिन् कोलम्बोनगरे नौसेनामुख्यालये केन्द्रं, हमबन्टोटानगरे उपकेन्द्रं, गल्ले, अरुगम्बे, बट्टिकालोआ, त्रिन्कोमाली, कल्लारावा, प्वाइण्ट् पेड्रो, मोलिकुलम् च इत्यत्र मानवरहितस्थापनं च अन्तर्भवति

जयशंकरः X इत्यत्र प्रकाशितवान् यत्, "समुद्री उद्धारसमन्वयकेन्द्रस्य (MRCC) वर्चुअल् कमीशनिंग् तथा GOl आवासयोजनानां @RW_UNP इत्यस्य अन्तर्गतं १५४ गृहानाम् आभासी हस्तान्तरणं च श्रीलङ्कादेशस्य राष्ट्रपतिः रणिलविक्रेमसिंघे, मन्त्रिभिः, वरिष्ठाधिकारिभिः च सम्मिलितः।

"राष्ट्रपतिः @RW_UNP तथा भारतीय ईएएम @DrSJaishankar इत्यनेन संयुक्तरूपेण भारतीय आवासपरियोजनायाः अन्तर्गतं काण्डी, एन'एलिया, माटाले च १०६ गृहाणां वर्चुअल् पट्टिकायाः ​​अनावरणं कृतम् यत्र कोलम्बो एण्ड् त्रिंकोमाली इत्यस्य प्रत्येकस्मिन् आदर्शग्रामे २४ गृहाणि वर्चुअल् रूपेण हस्तान्तरितानि सन्ति" इति पीएमडी इत्यनेन पोस्ट् कृतम् on X.

श्रीलङ्कादेशे प्रचलितानां सर्वेषां भारतीयपरियोजनानां प्रगतेः विषये अपि जयशङ्करः चर्चां कर्तुं निश्चितः इति अधिकारिणः अवदन्। सः प्रधानमन्त्री मोदी इत्यस्य द्वीपस्य भ्रमणस्य प्रारम्भिकव्यवस्थानां विषये अपि चर्चां करिष्यति इति अपेक्षा अस्ति।

विक्रमसिंहेन सह मिलित्वा जयशंकरः प्रधानमन्त्रिणा दिनेशगुणवर्धनेन सह अपि मिलितुं निश्चितः अस्ति।

अत्र आगत्य जयशंकरस्य स्वागतं विदेशमन्त्री थरका बालासुरिया, पूर्वप्रान्तस्य राज्यपालः सेन्थिल थोण्डमनः च अकरोत् ।

"नवकार्यकाले प्रथमयात्रायै कोलम्बोनगरे अवतरितवान्। हार्दिकस्वागतार्थं राज्यमन्त्री @TharakaBalasur1 तथा पूर्वप्रान्तस्य राज्यपालः @S_Thondaman इत्यस्मै धन्यवादः। नेतृत्वेन सह मम मिलनानां प्रतीक्षां कुर्वन्तु" इति जयशंकरः X इत्यत्र पोस्ट् कृतवान्।

भारतस्य नेबरहुड् फर्स्ट् तथा सगर नीतयः श्रीलङ्कादेशः केन्द्रस्थाने अस्ति इति सः लिखितवान् ।

‘परिसरप्रथम’ नीतेः अन्तर्गतं भारतं सर्वैः प्रतिवेशिभिः सह मैत्रीपूर्णं परस्परं लाभप्रदं च सम्बन्धं विकसितुं प्रतिबद्धम् अस्ति ।

SAGAR अथवा क्षेत्रे सर्वेषां कृते सुरक्षा तथा विकासः हिन्दमहासागरक्षेत्रे समुद्रीयसहकार्यस्य भारतस्य दृष्टिः भूराजनीतिकरूपरेखा च अस्ति ।

11 जून दिनाङ्के द्वितीयकार्यकालस्य विदेशमन्त्रीपदं स्वीकृत्य जयशङ्करस्य स्वतन्त्रद्विपक्षीययात्रा श्रीलङ्कायात्रा भविष्यति।

जयशंकरः गतसप्ताहे इटलीदेशस्य अपुलियाक्षेत्रे जी-७ आउटरीच-शिखरसम्मेलने प्रधानमन्त्री नरेन्द्रमोदी-प्रतिनिधिमण्डलस्य भागः आसीत् ।

श्रीलङ्कादेशस्य राष्ट्रपतिः विक्रमसिंहः भारतस्य आसपासस्य हिन्दमहासागरक्षेत्रस्य च सप्तसु शीर्षनेतृषु अन्यतमः आसीत् ये ९ जून दिनाङ्के राष्ट्रपतिभवने प्रधानमन्त्री मोदी इत्यस्य तथा केन्द्रीयमन्त्रिपरिषदः शपथग्रहणसमारोहे भागं गृहीतवन्तः orr NSA AKJ NSA

एनएसए