'इश्क जबरिया' इत्यस्मिन् गुल्की इत्यस्य चित्रणं कुर्वती सिद्धिः स्वस्य व्यक्तिगतयात्रायाः विषये, योगस्य जीवने यत् गहनं प्रभावं कृतवान् तस्य विषये च उद्घाटितवती।

अभिनेत्री अवदत् - "अहं प्रतिदिनं प्रातः १५ निमेषान् योग-अभ्यासाय समर्पयामि, यत् मम तनावस्य प्रबन्धने, मम व्यस्त-कार्यक्रमस्य मार्गदर्शने च महत्त्वपूर्णतया सहायकं भवति । त्रिकोनासनं मम प्रिय-मुद्रासु अन्यतमम् अस्ति, यतः एतत् मम पादौ, पृष्ठं, नितम्बं च तानयति, मम लचीलतां वर्धयति च गतिशीलता।

नियमितयोग-दिनचर्या-निर्वाहस्य लाभस्य चर्चां कुर्वन्ती सा बोधयति स्म यत् "नियमितयोग-अभ्यासेन अनेकाः लाभाः प्राप्यन्ते । एतेन ऊर्जा-स्तरः वर्धते, दिनभरि अधिकं सजीवः भवति, समग्र-स्वास्थ्ये मानसिक-स्पष्टतायां च योगदानं भवति । दैनिकस्य कतिपयानि निमेषाणि अपि योगः निद्रायाः गुणवत्तायां महत्त्वपूर्णं सुधारं कर्तुं शक्नोति, येन भवन्तः ताजगाः जागर्यन्ते, आगामिदिनस्य कृते सज्जाः च भवन्ति इति सुनिश्चितं भवति।"

"यथा ते वदन्ति यत् 'दिने एकः सेबः वैद्यं दूरं करोति', अहं मन्ये 'कतिपयनिमेषाः योगेन तनावः दूरं भवति'। योगेन मम जीवनं यथार्थतया परिवर्तितम्, मम कृते संतुलनस्य भावः, आन्तरिकशान्तिः च आनयत् यत् सकारात्मकरूपेण कृतवान्।" मम जीवने प्रभावं कृतवान् इति नाम्ना योगः मम भूमिकाभिः सह भूमिगतः, एकाग्रः, भावनात्मकरूपेण च सम्बद्धः भवितुं साहाय्यं कृत्वा महत्त्वपूर्णां भूमिकां निर्वहति, येन अहं मम प्रदर्शनेषु प्रामाणिकताम्, गभीरताम् च आनयामि इति सुनिश्चितवती" इति सा अजोडत्

'इश्क जबरिया' इत्यत्र काम्या पंजाबी, लक्ष्य खुराना च अभिनयः अस्ति ।

शो बिहारस्य बेगूसरायनगरे स्थितं रोमान्टिकं नाटकम् अस्ति।

कथा गुल्की इत्यस्याः दृढनिश्चया युवतीयाः अनुसरणं करोति, या वायुपरिचारिका भवितुं स्वप्नं पश्यति । सौतेयमातुः क्रूरतायाः सामनां कृत्वा अपि गुल्की स्वप्नान् धारयति । तस्याः यात्रा आश्चर्यैः परिपूर्णा अस्ति येन सा अप्रत्याशितस्थानेषु प्रेम्णः आविष्कारं कर्तुं शक्नोति ।

अस्य प्रसारणं सन नियो इत्यत्र भवति ।