नई दिल्ली, जुलै १२, २०२४:

• कम्पनीयाः चेन्नै-संयंत्रे वर्गे सर्वोत्तम-ऊर्जा-दक्षता-प्रयत्नानाम् कृते मान्यतां प्राप्तम्।

• श्नाइडर इलेक्ट्रिक चेन्नई संयंत्रे विगत 3 वर्षेषु ऊर्जादक्षतायां ~ 33% सुधारः अभवत्।• कार्बन उत्सर्जने महती न्यूनता, अधुना यावत् ६,३६८ टन CO2 परिहारः।

ऊर्जाप्रबन्धनस्य डिजिटलरूपान्तरणस्य, नेक्स्टजेन् स्वचालनस्य च वैश्विकनेतृत्वेन श्नाइडर इलेक्ट्रिकस्य चेन्नै-संयंत्रे असाधारण ऊर्जा-दक्षता-उपक्रमानाम् कृते प्रतिष्ठित-गोल्डन्-पीक-पुरस्कारेण सम्मानितः अस्ति अस्मिन् ऊर्जानीतिषु, प्रशिक्षणं तथा कार्यप्रदर्शननिरीक्षणप्रथाः, ऊर्जासंरक्षणं सुधारणप्रयत्नाः, उत्तमप्रथानां संचारः इत्यादिषु विविधक्षेत्रेषु असाधारणप्रदर्शनं समाविष्टम् अस्ति एतेषां प्रयत्नानाम् परिणामेण विगतत्रिवर्षेषु ऊर्जादक्षतायां ~ ३३% प्रभावशाली सुधारः अभवत्, येन ६,३६८ टन CO2 उत्सर्जनस्य पर्याप्तं न्यूनीकरणं जातम्

केन्द्रित ऊर्जा-दक्षता-उपक्रमानाम् माध्यमेन अधुना संयंत्रस्य ऊर्जायाः 1/3 भागः नवीकरणीय-स्रोताभ्यः आगच्छति, यत् पञ्चवर्षेषु 100% हरित-ऊर्जा-उपयोगं प्राप्तुं श्नाइडर-इलेक्ट्रिक्-संस्थायाः लक्ष्येण सह सङ्गतम् अस्ति एषा उत्कृष्टा उपलब्धिः स्थायित्वस्य पर्यावरणीयदायित्वस्य च प्रति संयंत्रस्य प्रतिबद्धतां रेखांकयति।श्नाइडर इलेक्ट्रिक इण्डिया इत्यस्य क्षेत्राध्यक्षः - ग्रेटर इण्डिया, एमडी एण्ड् सीईओ दीपकशर्मा अवदत् यत्, " श्नाइडर इलेक्ट्रिक् इत्यत्र वयं मन्यामहे यत् विद्युत्करणं डिकार्बनीकरणस्य सर्वाधिकं शक्तिशाली साधनम् अस्ति। वयं अवगच्छामः यत् प्रौद्योगिक्याः संचारिताः, ऊर्जा-कुशलाः कारखानाः कृते महत्त्वपूर्णाः सन्ति manufacturers to drive innovation and attain operational excellence भविष्यस्य कारखानानि, देशे च अस्माकं ३१ कारखानेषु समानानि उच्चमानकानि निर्धारयितुं वयं प्रतिबद्धाः स्मः” इति ।

श्नाइडर इलेक्ट्रिक इण्डिया इत्यस्य उपाध्यक्षः - स्थायित्वम् वेङ्कट् गरिमेला इत्यनेन अपि उक्तं यत्, "श्नाइडर इलेक्ट्रिक् इत्यस्य धरोहरस्य मूलं ऊर्जा-दक्षतायै दृढं समर्पणं, स्थायि-श्वः च निहितम् अस्ति । अस्माकं गौरवः प्रौद्योगिकी-नवीनीकरणेषु प्रगतेषु च सततं निवेशात्, सशक्तस्य च सह उत्पद्यते अस्माकं कारखानेषु, उत्पादेषु, सेवासु च उत्तरदायी ऊर्जाप्रबन्धनस्य दृष्टिकोणं ऊर्जा-कुशल-प्रथानां, डिकार्बनीकरणस्य च समर्थनं कृत्वा, आगामिषु पञ्चषु ​​वर्षेषु श्नाइडर इलेक्ट्रिक् स्वस्य निश्चितस्य अनुसरणं अविचलतया करिष्यति path to embracing 100% renewable energy.एतस्य प्रशंसायाः माध्यमेन वयं हरिततरस्य, स्थायित्वस्य स्मार्टकारखानानां निर्माणस्य मानकं निर्धारयितुं अपारं गर्वं कुर्मः।”.

भारते ऊर्जा-कुशल-स्थायि-कारखानानां निर्माणं पर्यावरण-दायित्वस्य नवीनतायाः च प्रति श्नाइडर-इलेक्ट्रिक-प्रतिबद्धतायाः सह सङ्गतम् अस्ति । स्थायिप्रथानां आलिंगनेन न केवलं पर्यावरणस्य लाभः भवति अपितु दीर्घकालीनव्ययबचने अपि च स्थानीयसमुदायेषु सकारात्मकप्रभावः भवति श्नाइडर इलेक्ट्रिक् इत्यस्य सम्प्रति भारते ३१ कारखानाः सन्ति तथा च ~१,२००,००० वर्गफीट् इत्यस्य अतिरिक्तत्वेन स्वस्य औद्योगिकपदचिह्नस्य विस्तारार्थं ~INR ३२००* कोटिरूप्यकाणां निवेशस्य लक्ष्यं कृतम् अस्ति २०२६ पर्यन्तं, आत्मनिर्भरभारतस्य प्रति निरन्तरप्रतिबद्धतायाः भागत्वेन ।श्नाइडर इलेक्ट्रिक इत्यस्य विषये

श्नाइडरस्य उद्देश्यं सर्वेषां कृते अस्माकं ऊर्जायाः संसाधनानाञ्च अधिकतमं लाभं प्राप्तुं सर्वेषां सशक्तीकरणं कृत्वा प्रभावं निर्मातुं वर्तते, सर्वेषां कृते प्रगतिः स्थायित्वं च सेतुम् अस्ति। श्नाइडर इत्यत्र वयं एतत् Life Is On इति वदामः।

अस्माकं मिशनं स्थायित्वस्य कार्यक्षमतायाः च विश्वसनीयः भागीदारः भवितुम् अस्ति।वयं स्मार्ट-उद्योगेषु, लचील-मूलसंरचनासु, भविष्य-प्रमाण-दत्तांशकेन्द्रेषु, बुद्धिमान् भवनेषु, सहज-गृहेषु च विद्युत्करणं, स्वचालनं, डिजिटाइजेशनं च विषये विश्वस्य अग्रणी-विशेषज्ञतां आनयन्तः वैश्विक-औद्योगिक-प्रौद्योगिकी-नेतारः स्मः |. अस्माकं गहन-डोमेन-विशेषज्ञतायाः लंगरं कृत्वा, वयं ग्राहकानाम् कृते लाभप्रद-वृद्धिं सक्षमं कर्तुं डिजिटल-युग्मानि वितरन्तः, संबद्ध-उत्पादैः, स्वचालन-सॉफ्टवेयर-सेवाभिः सह एकीकृत-अन्ततः-अन्त-जीवनचक्र-AI-सक्षम-औद्योगिक-IoT-समाधानं प्रदामः |.

वयं 150,000 सहकारिणां पारिस्थितिकीतन्त्रेण सह जनकम्पनी अस्मत् ग्राहकानाम् हितधारकाणां च सामीप्यतां सुनिश्चित्य 100 तः अधिकेषु देशेषु कार्यं कुर्वन्तः एकलक्षाधिकाः भागिनः सन्ति। वयं सर्वेषु कार्येषु विविधतां समावेशं च आलिंगयामः, सर्वेषां कृते स्थायिभविष्यस्य अस्माकं सार्थकप्रयोजनेन मार्गदर्शिताः।

www.se.com इतिअस्मान् अनुसरणं कुर्वन्तु:

Schneider Electric Insights इत्यत्र स्थायित्वं, विद्युत् 4.0, अग्रिम-पीढीयाः स्वचालनं च आकारयन्तः नवीनतमाः दृष्टिकोणाः अन्वेषयन्तु

(अस्वीकरणम् : उपर्युक्तं प्रेसविज्ञप्तिः एच् टी सिण्डिकेशनद्वारा प्रदत्ता अस्ति, अस्याः सामग्रीयाः सम्पादकीयदायित्वं न गृह्णीयात्।)।