कार्ख-आपराधिकन्यायालयेन आतङ्कवादीनां पत्न्याः कृते आईएस-समूहे सम्मिलितस्य अपहृतानां यजीदी-महिलानां स्वगृहे निरोधस्य च कारणेन मृत्युनिर्णयः जारीकृतः इति नीनवे-प्रान्तीयराजधानी-मोसुल्-नगरस्य पश्चिमदिशि स्थिते सिन्जार्-नगरे स्वगृहे निरोधः कृतः इति मीडियाकार्यालयस्य वक्तव्ये उक्तम् सर्वोच्चन्यायिकपरिषदः इति सिन्हुआ समाचारसंस्थायाः सूचना अस्ति।

२०१९ तमे वर्षे अमेरिकीसैनिकैः सीरियादेशस्य उत्तरप्रान्ते इद्लिब्-नगरे अल-बगदादी-इत्येतत् लक्ष्यं कृत्वा आक्रमणं कृत्वा आईएस-नेता मृतः ।

अल-बगदादी, यस्य वास्तविकं नाम इब्राहिम अवद अल-बद्री अस्ति, सः २०१४ तमे वर्षे आईएस-सङ्घस्य स्थापनां कृतवान् ।एकदा पश्चिमोत्तर-इराक्-देशयोः विशालाः भूभागाः गृहीतवान् इति अतिवादी उग्रवादीसमूहः २०१७ तमस्य वर्षस्य अन्ते पराजितः अभवत्