बुधवासरे एकस्मिन् वक्तव्ये प्रधानमन्त्रिणा मोहम्मदशिया अल-सूदानी इत्यस्य कार्यालयेन उक्तं यत् परिषदः तुर्कीदेशस्य सद्परिसरस्य सम्मानं कर्तुं कूटनीतिकरूपेण संलग्नतां च आग्रहयति।

इराकस्य प्रधानमन्त्रिणा कुर्दिस्तान-भ्रमणार्थं प्रतिनिधिमण्डलं नियुक्तं यत् ते स्थितिं आकलयितुं संयुक्तप्रतिक्रियां च विकसितुं शक्नुवन्ति इति वक्तव्यस्य उद्धृत्य सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति।

कुर्दिष-माध्यमेषु अमेदी-नगरस्य समीपे तुर्की-सैनिकाः अन्तिमेषु दिनेषु इराक्-देशस्य क्षेत्रे प्रविष्टाः इति वृत्तान्तः । तुर्कीदेशः उत्तरे इराक्-देशे स्थितानां पीकेके-उग्रवादिनः विरुद्धं बहुधा सीमापार-कार्यक्रमं करोति ।

तुर्की, अमेरिका, यूरोपीयसङ्घः च देशैः पीकेके आतङ्कवादीसमूहः इति निर्दिष्टः अस्ति ।