तस्य गेम आफ् थ्रोन्स् ‘हाउस् आफ् द ड्रैगन’ अनन्यसंस्करणस्य QR कोडस्य स्कैन्

उत्पत्तिप्रमाणस्य पुष्टिं करोति स्वामित्वप्रमाणपत्रं च ददाति

मुम्बई, भारत - ५ जुलै २०२४ - भारतस्य प्रसिद्धः एकमाल्ट् व्हिस्की ब्राण्ड् इन्द्री इत्यनेन अग्रणी ब्लॉकचेन् तथा GenAI-सञ्चालितप्रमाणीकरणमञ्चेन वर्चुअलेस् इत्यनेन सह अभूतपूर्वसाझेदारी कृता अस्ति। तस्य गेम आफ् थ्रोन्स् 'हाउस आफ् द ड्रैगन' एक्सक्लूसिव् एडिशन – हाउस आफ् ब्लैक तथा हाउस आफ् ग्रीन इत्यस्य प्रत्येकं बोतलं पृष्ठभागे स्थापितेन सरलेन क्यूआर कोड स्कैन् मार्गेण सुलभेन अद्वितीयेन नॉन-फंजिबल टोकन (NFT) ब्लॉकचेन् सक्षमप्रमाणपत्रेण सुसज्जितं भविष्यति पुटस्य । एतत् प्रमाणपत्रं उत्पत्तिस्वामित्वस्य प्रमाणस्य तत्क्षणं सत्यापनम् सक्षमं करोति । ग्राहकाः सामाजिकमाध्यममञ्चेषु अपि एतत् प्रमाणपत्रं साझां कर्तुं शक्नुवन्ति, तेषां संलग्नतां वर्धयितुं, एतेषां प्रतिष्ठितानां, सीमितसंस्करणस्य शीशकानां स्वामित्वं प्रदर्शयितुं च शक्नुवन्ति।

"एषः सहकार्यः इन्द्रस्य नवीनतायाः प्रतिबद्धतायाः उदाहरणं भवति, अस्माकं ग्राहकेभ्यः असाधारणानुभवं प्रदातुं च" इति पिकाडिली एग्रो इण्डस्ट्रीज लिमिटेड् इत्यस्य ए यूनिट् इत्यस्य पिकाडिली डिस्टिलरीज इत्यस्य संस्थापकः सिद्धार्थशर्मा अवदत्। "वर्चुअल्नेस् इत्यनेन सह साझेदारी कृत्वा वयं सुनिश्चितं कुर्मः यत् ग्राहकाः अस्माकं गेम आफ् थ्रोन्स् ‘हाउस् आफ् द ड्रैगन’ एक्सक्लूसिव् एडिशन इत्यस्य कस्यापि शीशकस्य क्रयणकाले स्वस्य स्वामित्वप्रमाणपत्रस्य दावान् कृत्वा सत्यापनक्षमतां प्राप्नुवन्ति।

वर्चुअल्नेस् इत्यस्य सहसंस्थापकौ कीर्थिगा रेड्डी, सौरभदोशी च टिप्पणीं कृतवन्तौ यत्, "एषा साझेदारी विलासितावस्तूनाम् प्रमाणीकरणे महत्त्वपूर्णं मीलपत्थरं चिह्नयति। "टोकन-सक्षम-ब्लॉकचेन्-प्रौद्योगिक्याः उपयोगेन इन्द्री भारतीय-प्रीमियम-स्पिरिट्-उद्योगे नूतनं मानकं स्थापयति, तथैव स्वसमुदायस्य अन्तः गहनतर-सम्बन्धं पोषयति।"

अग्रे पश्यन्, एषः सहकार्यः स्प्रिट्-उद्योगस्य कृते एकं मिसालं स्थापयति, यत् प्रदर्शयति यत् ब्लॉकचेन् उपभोक्तृविश्वासं कथं उन्नतुं शक्नोति, स्वामित्व-अभिलेखं च सुरक्षितं कर्तुं शक्नोति। यथा यथा ब्लॉकचेन्-अनुमोदनं वर्धमानं भवति तथा तथा इन्द्री वर्चुअलेस् च विश्वव्यापीरूपेण व्हिस्की-उत्साहिनां कृते अधिकसुरक्षितस्य विश्वसनीयस्य च अनुभवस्य मार्गं प्रशस्तं कुर्वन्ति

.