इन्डोनेशियादेशस्य राजनैतिक-कानूनी-सुरक्षा-कार्याणां समन्वयमन्त्री हादी त्जाहजन्टो शुक्रवासरे अवदत् यत् सर्वकारः डिजिटलसुरक्षासुधारं करिष्यति, स्वस्य राष्ट्रियदत्तांशकेन्द्रस्य प्रणालीक्षमतां च सुदृढं करिष्यति इति सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति।

"वयं बहुविधं बैकअपं, उत्तमसुरक्षायुक्तं स्तरितं बैकअपं च भवितुं क्षमतायुक्तं दत्तांशकेन्द्रं निर्मामः। वयं इच्छामः यत् एतत् एतादृशी प्रणाली भवेत् यस्याः हैक् कर्तुं न शक्यते। सेवायां सर्वकारस्य कार्यप्रदर्शनस्य समर्थनार्थं एतत् निरन्तरं क्रियते जनसमूहः" इति त्जाहजन्टो पत्रकारसम्मेलने अवदत्।

इन्डोनेशियादेशस्य संचार-सूचना-मन्त्रालयः सम्प्रति "किरायेदार-पुनर्नियोजनम्" इति कथयति तत् निष्पादयितुं सज्जः अस्ति, यत् कठोरतरमानक-सञ्चालन-प्रक्रियाभिः शासने डिजिटल-सुरक्षायां सुधारं करोति मन्त्रालयस्य सूचनाविज्ञानस्य अनुप्रयोगानाम् महानिदेशकः इस्माइलः गुरुवासरे अवदत् यत् वयं २०२४ तमस्य वर्षस्य अगस्तमासात् सितम्बरमासपर्यन्तं तत् निष्पादयिष्यामः।

इन्डोनेशियादेशस्य राष्ट्रियदत्तांशकेन्द्रं लक्ष्यं कृत्वा विशालं आँकडासंकटं सृजति इति रैनसमवेयर-आक्रमणं जूनमासस्य १७ दिनाङ्के आरब्धम्, प्रायः एकसप्ताहं यावत् च अचलत्, प्रारम्भे हैकरः ८ मिलियन-डॉलर्-रूप्यकाणां मुक्तिदण्डं याचितवान्

संचार-सूचना-मन्त्रालयस्य तथा राष्ट्रिय-साइबर-एन्क्रिप्शन-एजेन्सी-इत्यस्य अनुसारं आप्रवासन-सेवाः सहितं न्यूनातिन्यूनं २८२ संस्थाः आक्रमणेन बाधिताः अभवन्, येन आप्रवासन-निरीक्षण-स्थानेषु प्रणाली-अटङ्कानां कारणेन विमानस्थानकेषु दीर्घाः पङ्क्तयः अभवन् अस्मिन् आक्रमणे शैक्षिकसंस्थाः अपि बाधिताः यतः देशे सम्प्रति नूतनशैक्षणिकवर्षात् पूर्वं छात्रनामाङ्कनकालः भवति स्म।

समाचाराः वदन्ति यत् एतस्य घटनायाः अनन्तरं इन्डोनेशियादेशस्य बहवः नागरिकाः जनसामान्यस्य आँकडानां रक्षणे असफलतायाः कारणात् संचार-सूचना-मन्त्रिणः पदं त्यक्तुं आग्रहं कृतवन्तः।

इन्डोनेशियादेशस्य वित्तीयउद्योगः, यथा हैकर्-जनानाम् अत्यन्तं दुर्बलः अस्ति, सः साइबर-आक्रमणानां खतराणां पूर्वानुमानं कर्तुं स्वस्य साइबर-सुरक्षा-क्षमतां निरन्तरं वर्धयति, साइबर-सुरक्षा-मानकानां पूर्तये आरभ्य साइबर-आक्रमणानां सामना कर्तुं अनुकरणं यावत्

इन्डोनेशियादेशस्य वित्तीयसेवाप्राधिकरणं वित्तीयसेवाक्षेत्रस्य नियमनं पर्यवेक्षणं च करोति इति सर्वकारीयसंस्था मंगलवासरे साइबरसुरक्षामार्गदर्शिकाः प्रारब्धा ये विशेषतया देशे सर्वेषां वित्तीयक्षेत्रस्य प्रौद्योगिकीनवाचारायोजकानाम् कृते विनिर्मिताः आसन्।

मार्गदर्शिकाः साइबरक्षमतानिर्माणकार्यक्रमं प्रददति यस्मिन् सहकार्यस्य सूचनाविनिमयस्य च सिद्धान्तान् प्राथमिकताम् अददात्, आँकडासंरक्षणं, जोखिमप्रबन्धनं, घटनाप्रतिक्रिया, परिपक्वतामूल्यांकनं, प्रशिक्षणं, जागरूकता च समाविष्टा अस्ति

इदानीं इन्डोनेशियादेशस्य अन्तर्जालसेवाप्रदातृसङ्घः (APJII) इत्यनेन उक्तं यत् सः एकं कार्यदलस्य निर्माणस्य सज्जतां कुर्वन् अस्ति यत् साइबरसुरक्षायां केन्द्रीक्रियते, विशेषतः वर्धमानस्य विशालस्य प्रौद्योगिकीनवाचारस्य नकारात्मकप्रभावं निवारयितुं।

एपीजीआईआई अध्यक्षः मुहम्मद आरिफः बुधवासरे अवदत् यत्, “वयं विद्यमानानाम् हितधारकाणां सङ्ग्रहणं कर्तुम् इच्छामः यत् ते कस्मिन् अपि सन्दर्भे सर्वकाराय निवेशान् प्रदातुं इच्छामः, विशेषतः साइबरसुरक्षासम्बद्धेषु प्रकरणेषु।

सः अपि अवदत् यत् एपीजीआईआइ, यस्य सम्प्रति सम्पूर्णे इन्डोनेशियादेशे अन्तर्जालसेवाप्रदातृणां १०८७ सदस्याः सन्ति, तत्र साइबरस्पेस् मध्ये सुरक्षां निर्वाहयितुम् समर्थनं विकसितुं आरब्धम्।

इन्डोनेशियादेशस्य योग्याकार्टाप्रान्ते स्थितस्य गड्जाह माडाविश्वविद्यालयस्य अभियांत्रिकीसंकायस्य सॉफ्टवेयरविशेषज्ञः रिडी फर्डियाना इत्यनेन उक्तं यत्, अद्यतनं रैनसमवेयर-आक्रमणं सूचनाप्रणाली-वास्तुकला, सुरक्षा-प्रक्रिया, सङ्गणक-सुरक्षा-जाल-सुधारार्थं सर्वकारस्य कृते आत्मचिन्तनं भवितुमर्हति।

"राष्ट्रीयदत्तांशकेन्द्रसर्वरस्य पुनः साइबरआक्रमणानां निवारणाय अनेके साइबरसुरक्षापरिपाटाः कर्तुं शक्यन्ते, यथा सुरक्षाअन्तरालसम्बद्धानां नियमितनिरीक्षणप्रक्रियाणां विकासः, जनसामान्यस्य आँकडाकेन्द्रस्य च कृते संजालसुरक्षाप्रक्रियाणां कार्यान्वयनम्, तथैव संचालनं च सुरक्षापरिधिं प्रक्रियाणां उपयुक्ततायाः च समीक्षां कर्तुं नियमितरूपेण अनुरक्षणं करणीयम्" इति फर्डियाना अवदत्।

सः अवदत् यत् सर्वकारेण आपदापुनर्प्राप्तियोजनायाः आधारेण उच्च-उपलब्धतायाः मेघ-अन्तर्गत-संरचनायाः परिकल्पना करणीयम्, येन आँकडा-पुनर्प्राप्तिः शीघ्रं भवति |.

"वयं एतदपि सल्लाहं दद्मः यत् राष्ट्रियदत्तांशकेन्द्रं पारगमनकाले वा विश्रामसमये वा पङ्क्तिक्षेत्रसुरक्षायां वा सञ्चिकास्तरस्य वा एन्क्रिप्शनं कार्यान्वितं करोति, येन रैनसमवेयरस्य सन्दर्भे अपि चोरितं दत्तांशं पठितुं न शक्यते" इति सः अजोडत्