जकार्ता [इण्डोनेशिया], भारतीयः शटलरः लक्ष्यसेन् गुरुवासरे जापानस्य केन्टा निशिमोटो इत्यस्य पराजयं कृत्वा प्रचलति इन्डोनेशिया ओपन २०२४ इत्यस्य क्वार्टर् फाइनलपर्यन्तं गतः।

प्रतियोगितायाः पुरुष एकलक्रीडायाः तृतीयपक्षे लक्ष्या निशिमोटो ९-२१, १५-२१ च इति स्कोरेन पराजितवान् । ४५ मिनिट् यावत् अयं मेलः अभवत् ।

लक्ष्यः प्रथमक्षणात् एव क्रीडायां आधिपत्यं कृतवान् । प्रथमे सेट् मध्ये भारतीयः शटलरः ९-२१ इति स्कोरेन विजयं प्राप्तवान् । द्वितीयसेट् मध्ये स्थित्वा जापानी शटलरः पुनरागमनं कर्तुं प्रयत्नं कृतवान् परन्तु भारतीयः स्वस्य तंत्रिकां शान्तं कृत्वा १५-२१ इति स्कोरेन विजयं प्राप्तवान् ।

प्रतियोगितायाः पूर्वं भारतीयः बैडमिण्टन-क्रीडकः जापानस्य केन्टा त्सुनेयामा-इत्येतत् ४० मिनिट्-क्रीडायां २१-१२, २१-१७ इति स्कोरेन आरामेन पराजितवान् ।

अपरपक्षे भारतीयः शटलरः प्रियंशुराजवतः गुरुवासरे थाईलैण्डदेशस्य कुन्लावुतवितिदसार्न् इत्यस्य विरुद्धं तृतीयपक्षे हानिम् अङ्गीकृतवान्।

प्रतियोगितायाः पुरुषैकलक्रीडायां राजावतः २१-१०, विटिडसार्न्-विरुद्धं २१-१७ इति स्कोरेन च पराजितः । ४९ मिनिट् यावत् अयं मेलः अभवत् ।

थाई शटलरः क्रीडायाः आरम्भात् एव मेलने उपरिभागं प्राप्तवान् । प्रथमे सेट् मध्ये भारतीयः २१-१० इति हानिम् अङ्गीकृतवान् । द्वितीयसेट् मध्ये राजावतः पुनरागमनं कर्तुं प्रयत्नं कृतवान् परन्तु विटिडसार्न् २१-१७ इति स्कोरेन विजयं प्राप्तवान् ।

इण्डोनेशिया ओपन स्पर्धायां पूर्वपक्षे प्रियंशुराजवतः पुरुषैकलस्पर्धायां स्वसहचरं भारतीयं एच् एस प्रणोय इत्येतम् केवलं ३९ निमेषेषु २१-१७, २१-१२ इति स्कोरेन पराजितवान्।

चतुर्णां मेलनानां कनिष्ठदेशवासिनां विरुद्धं प्रणोयस्य प्रथमा पराजयः एषा आसीत् ।