कम्पनी सोमवासरे (अमेरिकासमये) स्वस्य ‘ग्लोटाइम्’ इवेण्ट् इत्यस्मिन् iPhone 16, 16 Pro, 16 Pro Max च प्रक्षेपणं कर्तुं निश्चिता अस्ति। अद्यतन-लीक-अनुसारं iPhone 16 Pro Max इत्यस्य अपि बृहत्तरं प्रदर्शनं प्राप्तुं शक्यते, लघु-बेजल-सौजन्येन, 1.5mm तः 1.4mm यावत् गच्छति ।

तत् iPhone Pro Max इत्यस्य स्क्रीन आकारं ६.६९ तः ६.८६ इञ्च् यावत् वर्धयितुं शक्नोति, यन्त्रस्य समग्रं पदचिह्नं केनचित् कठिनेन परिमाणेन न वर्धयित्वा इति समाचाराः वदन्ति।

कॅमेरासुधारेषु नूतनं काच-ढालितं लेन्सं भवितुम् अर्हति यत् पतलतरं लघुतरं च भवति, तथा च ऑप्टिकल् जूम-क्षमतां वर्धयति । 16 तथा 16 Plus इत्यत्र सर्वाधिकं उल्लेखनीयं डिजाइनपरिवर्तनं तिर्यक् तः ऊर्ध्वाधरं कॅमेरा सेटअपं प्रति परिवर्तनं भवितुम् अर्हति ।

अन्यः स्वागतयोग्यः परिवर्तनः अधिकजीवनयुक्ताः बृहत्तराः बैटरीः भवितुम् अर्हन्ति । Pro मॉडल् मध्ये Wi-Fi 7 क्षमता अपि प्राप्तुं शक्यते इति अपेक्षा अस्ति ।

अस्मिन् समये चतुर्णां मॉडल्-मध्ये Action Button इति संभावना वर्तते, यत् iPhone 15 इत्यनेन सह Pro-रेखायाः अनन्यं आसीत् ।नवीन-iphone-इत्यत्र फोटो-वीडियो-ग्रहणाय समर्पितं नूतनं बटनं अपि भवितुम् अर्हति

Apple Watch Series 10 तथा Ultra 3 इत्येतयोः नूतनं प्रोसेसरं प्राप्तुं शक्यते — S10 यत् अतिरिक्त AI कार्यक्षमतायाः सह आगच्छति । ग्लूकोज मॉनिटरः, स्लीप् एपनिया डिटेक्शन् च द्वौ अत्यन्तं अफवाः परिवर्तनौ स्तः । परन्तु अस्मिन् समये बीपी मॉनिटरः न आगमिष्यति।

प्लास्टिकशरीरयुक्तस्य बजटस्य Apple Watch SE इत्यस्य बहुप्रतीक्षितस्य अद्यतनस्य अपि घोषणा भवितुं शक्नोति।

एप्पल् अपि AirPods 4 इत्यस्य द्वौ संस्करणौ घोषयति इति कथ्यते।सर्वं नवीनं मॉडल् अपि अन्ततः USB-C पोर्ट् कृते Lightning इत्येतत् अपि त्यक्तुम् अर्हति।