नवीदिल्ली, उपराज्यपालः वी.के.सक्सेना इत्यनेन उक्तं यत् अस्मिन् वर्षे ईदः सम्भवतः दिल्ली-नगरस्य इतिहासे प्रथमवारं भवति यत् 'नमाज' मस्जिदानां अन्तः एव प्रदत्तः न तु ओ मार्गेषु, तथा च अजोडत् यत् एतत् सामञ्जस्यस्य सह-अस्तित्वस्य च उत्तमं उदाहरणम् अस्ति .

सक्सेना गुरुवासरे ईद-उत्सवे जनान् अभिवादयन् अवदत् यत् एतत् दर्शयति यत् सर्वेषां विषयाणां समाधानं परस्परविमर्शेन सद्भावेन च कर्तुं शक्यते।

X इत्यत्र पोस्ट्-मालायां सक्सेना इत्यनेन उक्तं यत् दिल्लीनगरे कुत्रापि th मार्गे नमाजः न प्रदत्तः, कुत्रापि "अप्रियघटना" नास्ति इति।

"ईद-उल-फितरस्य अभिवादनं पुनः वदन् अहं दिल्लीनगरस्य सर्वेषां मस्जिदानां ईदगाहानां च इमामान् अस्माकं सर्वेषां मुस्लिमभ्रातृणां च हृदयेन धन्यवादं ददामि यत् ते मस्जिदपरिसरस्य अन्तः नमाजं कृतवन्तः" इति एल-जी सक्सेना हिन्दीभाषायां एक्स इत्यत्र लिखितवान्।

सः अवदत् यत् मस्जिदपरिसरस्य अन्तः यद्यपि स्तब्धसमये एव आयोजनं कृत्वा प्रार्थनां कृत्वा 'इमाम' मुस्लिमसमुदायस्य सदस्याः च "मार्गेषु यातायातस्य प्रभावः न भवति इति सुनिश्चितं कृतवन्तः, तथा च कोऽपि अप्रियघटना न भवति तथा च सामान्यजनाः न प्रभाविताः" इति कस्यापि समस्यायाः सामनां कुर्वन्तु।

"दिल्ली-नगरस्य इतिहासे सम्भवतः प्रथमवारम् अस्ति यत् जनाः सम्पूर्णतया मस्जिदानां ईदगाहानां च अन्तः 'नमाजं' अर्पयन्ति न तु मार्गेषु। अद्य एतत् कृत्वा दिल्ली-नगरेण देशस्य कृते सामञ्जस्यस्य सहकार्यस्य च महत् उदाहरणं स्थापितं अस्ति। उवाच ।

एल-जी इत्यनेन उक्तं यत् एप्रिल-मासस्य चतुर्थे दिने सः दिल्ली-नगरस्य अनेकैः ‘इमामैः’ सह मिलित्वा अस्मिन् विषये चर्चां कृत्वा अपीलं च कृतवान् । समुदायः तस्य सुझावस्य स्वागतं कृतवान् o 'नमाजस्य' स्तब्धसमयाः, तस्य कार्यान्वयनम् भविष्यति इति आश्वासनं च दत्तवान्।

"अद्य दिल्लीनगरे कुत्रापि वीथिषु 'नमाज' न प्रदत्तम् न च अप्रियघटना अभवत्। सर्वं सौहार्दपूर्णवातावरणे सम्पन्नम्। इदं स्पष्टं यत् परस्परविमर्शस्य सद्भावनायाश्च माध्यमेन सर्वेषां विषयाणां समाधानं कर्तुं शक्यते इति सः अजोडत्।