नवीदिल्ली, इन्डोविण्ड् एनर्जी लिमिटेड इत्यनेन बुधवासरे उक्तं यत् तस्य बोर्डेन अधिकारप्रकरणद्वारा ४९ कोटिरूप्यकाणां संग्रहणस्य प्रस्तावस्य अनुमोदनं कृतम्।

निर्गन्तुं प्रस्तावितानां इक्विटी-शेयरानाम् कुलसंख्या, अधिकार-निर्गमन-आकारः च २,१४,६६,९५६ इति कम्पनी विनिमय-दाखिले अवदत् ।

"कम्पनीयाः पात्र-इक्विटी-शेयरधारकाणां कृते अधिकार-प्रकरणस्य रूपेण, ४,९०० लक्ष-रूप्यकाणां समुच्चय-राशिं कृते अधिकार-मुद्देः अधिकृत्य सोमवासरे तथा च शुक्रवासरे, मार्च-मासस्य २९, २०२४ दिनाङ्के, 1990 तमस्य वर्षस्य मसौदे पत्रस्य अनुमोदनं कृत्वा आयोजिता अर्पयतु" इति उक्तम् ।

अधिकारनिर्गमनमूल्यं प्रति इक्विटीशेयरं २२.५ रुप्यकाणि (प्रति इक्विटीशेयरं १२.५० रुप्यकाणां प्रीमियमं सहितम्), तस्य अभिलेखदिनाङ्कः च २०२४ तमस्य वर्षस्य जुलैमासस्य १६ दिनाङ्कः इति कम्पनी अवदत्।