हैदराबादस्य सांसदः इजरायलदेशं न गन्तुं भारतीयानां सल्लाहकारस्य प्रतिक्रियां दत्त्वा एतां माङ्गं कृतवान्।

“मोदीसर्वकारेण सल्लाहपत्रं जारीकृतं यत् भारतीयाः इजरायलदेशं न गच्छन्तु इति। तदा भारतं इजरायलदेशं प्रति भारतीयान् कस्मै प्रेषयति ? यदि सुरक्षितं नास्ति तर्हि भारतीयाः किमर्थं मृत्युजालं प्रति प्रेष्यन्ते ? किं (पीएम) नरेन्द्रमोदी तेषां सुरक्षायाः व्यक्तिगतदायित्वं गृह्णाति?" इति सः एक्स इत्यत्र पृष्टवान्।

अखिलभारतीयमजलिस-ए-इत्तेहादुल् मुस्लिमीन (AIMIM) प्रमुखः अवदत् यत् इजरायल् "अहं नरसंहारस्य मध्यभागे अस्ति तथा च पू भारतीयानां सुरक्षायाः चिन्तां न करोति" इति।

"भारतीयश्रमिकाणां निर्यातः तत्क्षणमेव स्थगितव्यः, तत्र पूर्वमेव ये सन्ति ते पुनः आनेतव्याः" इति सः पोस्ट् कृतवान् ।

अन्यस्मिन् पोस्ट् मध्ये ओवैसी इत्यनेन दावितं यत् चीनस्य विदेशमन्त्रालयेन प्रधानमन्त्री मोदी इत्यस्य निराकरणं कृत्वा तस्य आग्रहः अङ्गीकृतः यत् सः किमर्थं countr इत्यस्मै न वदति यत् सीमायां “दीर्घकालीनस्थितिः” का अस्ति इति।