एकस्मिन् नूतने पराक्रमे भारतेन हाङ्गकाङ्गतः चतुर्थं बृहत्तमं वैश्विकं इक्विटी मार्केट् टैग् पुनः प्राप्तम्।

देशस्य विपण्यपूञ्जीकरणं १० प्रतिशतं वर्धमानं ५.२ खरब डॉलरं (बीएसई-सूचीकृतकम्पनयः) यावत् अभवत् ।

तदपेक्षया हाङ्गकाङ्गस्य इक्विटी मार्केट् कैप् ५.१७ खरब डॉलर अस्ति, यत् अस्मिन् वर्षे ५.४७ खरब डॉलरस्य उच्चतमं मूल्यात् ५.४ प्रतिशतं न्यूनम् अस्ति ।

मूल्य-पुस्तक-आधारेण भारतं ३ वारं व्यापारं करोति, हाङ्गकाङ्ग-देशः केवलं एकस्मिन् समये एव भवति ।

एतत् तदा अभवत् यदा भारतीय-शेयर-बजारे अन्तिमेषु मासेषु महती वृद्धिः अभवत्, अधुना वैश्विक-निधिं आकर्षयति यत् निकटभविष्यत्काले त्वरितं भविष्यति |.

राष्ट्रीय-शेयर-विनिमयस्य (एनएसई) बेन्चमार्क-निफ्टी-मूल्ये गतमासे प्रायः ६ प्रतिशतं, विगतषड्मासेषु ११.८४ प्रतिशतं च वृद्धिः अभवत् ।

मार्केट विश्लेषकाणां मते आगामिषु १२ मासेषु निफ्टी इत्यस्य संख्या २५,८१६ यावत् भविष्यति इति अपेक्षा अस्ति ।

प्रभुदासलिल्लाधेरविशेषज्ञाः पूर्वानुमानं कुर्वन्ति यत् भाजपा-नेतृत्वेन एनडीए-सर्वकारः पूंजीव्यय-सञ्चालित-वृद्धौ स्वस्य ध्यानं स्थास्यति, विशेषतः उत्पादन-सम्बद्ध-प्रोत्साहनम् (PLI), आधारभूत-संरचना-विकासः इत्यादिषु क्षेत्रेषु, यत्र मार्गाः, बन्दरगाहाः, विमानयानं, रक्षा, रेलमार्गाः, तथा हरित ऊर्जा।

एतस्याः अपेक्षायाः समर्थनं वित्तवर्षस्य २४ कृते वित्तवर्षे २० बीपीएस न्यूनीकरणं, सामान्यमानसूनपूर्वसूचना, आरबीआईतः २.१ खरबरूप्यकाणां प्रत्याशितलाभांशः च अस्ति

विश्लेषकाः अपेक्षां कुर्वन्ति यत् एनडीए-सर्वकारः कृषकाणां, ग्रामीण-नगरीय-दरिद्राणां, मध्यमवर्गस्य च विषये ध्यानं वर्धयिष्यति यत् हाले निर्वाचनेषु कतिपयेषु राज्येषु नूतन-सामाजिक-इञ्जिनीयरिङ्ग-सह-मुफ्त-नेतृत्वेन विपर्ययस्य प्रभावं गृहीतुं शक्नोति

इदानीं च खुदरानिवेशकानां कृते शेयरबजाराः प्रियनिवेशगन्तव्यस्थानरूपेण उद्भूताः सन्ति ।

विशेषज्ञानाम् अनुसारम् अस्मिन् वृषभविपण्ये प्रमुखाः चालकशक्तयः एचएनआई-सहिताः भारतीयाः खुदरानिवेशकाः सन्ति, तथा च एफआईआई-द्वारा बृहत्विक्रयणं डीआईआई-विक्रय-निवेशकानां च आक्रामकक्रयणेन ग्रहणं प्राप्नोति |.