नवीदिल्ली, आवासीय-अचल-सम्पत्तौ निवेशः जनवरी-मार्च-मासे त्रिवारं अधिकं कूर्दितवान्, ५,७४३ कोटिरूप्यकाणि यावत्, अचलसम्पत्क्षेत्रे समग्रप्रवाहस्य ६३ प्रतिशतं योगदानं कृतवान् इति कशमैन् एण्ड् वेकफील्ड् इत्यस्य सूचना अस्ति।

बुधवासरे प्रकाशितस्य पूंजीबाजारप्रतिवेदने रियल एस्टेट् सल्लाहकारः कशमैन् एण्ड् वेकफील्ड् इत्यनेन प्रकाशितं यत् चालू कैलेण्डरवर्षस्य प्रथमत्रिमासे रियल एस्टेट् इत्यस्मिन् निवेशः ९,१२४ कोटिरूप्यकाणि यावत् वर्धितः यत् वर्षपूर्वस्य अवधिमध्ये ८,८३ कोटिरूप्यकाणि आसीत्।

कुलनिवेशस्य आवासीयक्षेत्रे प्रवाहः १७३५ कोटिरूप्यकात् ५७४३ कोटिरूप्यकाणि यावत् कूर्दितवान् । कार्यालयसम्पत्तौ निवेशाः सीमान्तरूपेण २,१८० कोटिरूप्यकात् २,२४८ कोटिरूप्यकाणि यावत् वर्धन्ते ।

परन्तु मिश्रित-उपयोग-परियोजनासु निवेशः १६४५ कोटिरूप्यकात् ८६५ कोटिरूप्यकाणि यावत् न्यूनीभूतः ।

औद्योगिक तथा रसद खण्डे अपि २६८ कोटिरूप्यकाणां प्रवाहः अभवत्, यत् २०२३ तमस्य वर्षस्य प्रथमत्रिमासे २,१७० कोटिरूप्यकाणां मध्ये तीव्रगतिः अभवत् ।Hospitalit परियोजनासु जनवरी-मार्च २०२४ मध्ये निवेशकानां रुचिः न प्राप्ता a, यदा 1,100 कोटिरूप्यकाणां... वर्षपूर्वकालः ।

Somy Thomas, प्रबन्धनिदेशकः, मूल्याङ्कनम् तथा सल्लाहकारः तथा च पूंजीबाजारः Cushman & Wakefield इत्यनेन उक्तं यत्, "Q1,2024 इत्यस्मिन् भारतीय-अचल-सम्पत्त्याः क्षेत्रे व्यक्ति-प्रवाहस्य अपरं सशक्तं चतुर्थांशं दृष्टम्, यत्र आवासीय-क्षेत्रस्य नवीन-ग्राहक-निवेशकानां विश्वासस्य पृष्ठे वर्चस्वम् अभवत् " " .

"एतत् दृढं प्रदर्शनं निवेशकानां ध्यानं आकर्षितवान्, येन ते अग्रे वृद्ध्यर्थं प्रक्षेपिते विपण्ये धनं पुनयन्ति" इति थोमसः अवदत् ।

निवेशसङ्ख्यायां घरेलुनिवेशकानां वृद्धिः मार्चमासस्य त्रैमासिके अपि निरन्तरं भवति यत् कस्यापि सम्भाव्यवैश्विकप्रमुखवायुभ्यः अधिकं रक्षणं प्रदास्यति इति सल्लाहकारः अवदत्।

"यथा यथा वयं नूतनवित्तीयवर्षे प्रविशामः तथा तथा भविष्ये सम्भाव्यतया अधिकविविधनिवेशान् कृत्वा एषा गतिः निरन्तरं भविष्यति इति अपेक्षामहे" इति थोमसः अवदत्।

प्रतिवेदनानुसारम् अस्मिन् वर्षे जनवरी-मार्च-मासे अचल-सम्पत्तौ निवेशः प्रायः ९,१३० कोटिरूप्यकाणि (१.१ अरब-रूप्यकाणि) आसीत्, यत् पूर्वत्रिमासे ३९ प्रतिशतं न्यूनं, वर्षे वर्षे ३ प्रतिशतं च अधिकम् आसीत्

"आवासीयक्षेत्रं त्रैमासिकनिवेशस्य ६३ प्रतिशतेन सह वर्चस्वं कृतवान्। अहं निरपेक्षशर्तैः, विगतअष्टत्रिमासे आवासीयदृश्यानां कृते त्रैमासिकसरासरीतः प्रायः दुगुणम् अस्ति। आवासीयक्षेत्रे निवेशस्य प्रायः ४८ प्रतिशतं सम्पूर्णे विकासस्य प्रारम्भिकपदेषु केन्द्रितम् आसीत् top cities," th सल्लाहकारः अवदत्।

2023 तमे वर्षे दृष्टानां घरेलुनिवेशकानां भागस्य उन्नयनं i Q124 निरन्तरं वर्तते, यत्र तेषां भागः कुलत्रिमासिकनिवेशानां 57 प्रतिशतं भवति, यदा तु विदेशीयनिवेशकाः तथा सहकारिणां (अथवा मिश्रितानां) सौदानां शेषं समावेशितम्।

बेङ्गलूरु-नगरं प्रमुखनगरं रूपेण उद्भूतम्, यत्र २५.६ प्रतिशतं भागः i निवेशः आज्ञापितः । निवेशमात्रायां पुणे द्वितीयस्थानं प्राप्तवान्, यत्र १४ प्रतिशतं भागः प्राप्तः ।

"कुलनिवेशेषु इक्विटीनिवेशानां भागः ५८ प्रतिशतं भवति स्म, यत् अष्टत्रिमासेषु इक्विटी इत्यनेन दृष्टं न्यूनतमं भागं भवति, यत् उच्चव्याजदरवातावरणेन वैश्विकभूराजनीतिकअनिश्चिततया च बहुधा चालितं भवति तस्य विपरीतम् ऋणनिवेशानां त्रैमासिकसरासरीतः दुगुणं भवति स्म level of th last eight quarters, and almost all of that was directed towards the residential sector," इति प्रतिवेदने उक्तम्।