आर्ची वौघन्, एकः आशाजनकः शीर्ष-क्रमस्य बल्लेबाजः, आफ्स्पिनरः च, अद्यैव समरसेट्-सङ्गठनेन सह प्रथमं व्यावसायिकं अनुबन्धं कृतवान्, यत्र सः २०२० तः काउण्टी-अकादमी-स्थापनस्य भागरूपेण स्वकौशलं निखारयति

यद्यपि सः अद्यापि समरसेट्-क्लबस्य कृते प्रथमदलस्य पदार्पणं न कृतवान् तथापि इङ्ग्लैण्ड्-अण्डर-१९ एकदिवसीय-दलस्य विरुद्धं वार्म-अप-क्रीडायां यंग-लायन्स्-आमन्त्रण-एकादश-क्रीडायाः कृते ८३-कन्दुकात् ८५-पारीं कृत्वा आयु-समूह-स्तरस्य प्रभावं कृतवान् . तस्मिन् एव मेलने रॉकी फ्लिन्टोफ् १०६ रनस्य सर्वोच्चं स्कोरं कृतवान्, परिवारे धावनस्य प्रतिभां प्रदर्शितवान् ।

अस्य मेलस्य महत्त्वं वौघन्-फ्लिन्टोफ् सीनियरयोः विरासतया रेखांकितम् अस्ति, ये १९९९ तमे वर्षे २००८ तमे वर्षे च ४८ टेस्ट्-क्रीडासु परस्परं पार्श्वे क्रीडितवन्तः ।अधुना, तेषां पुत्राणां कृते द्वयोः टेस्ट्-क्रीडायोः आयु-समूह-स्तरस्य स्वस्य साझेदारी-निर्माणस्य अवसरः अस्ति, ८-११ जुलैपर्यन्तं वर्म्स्ले-नगरे, १६-१९ जुलैपर्यन्तं चेल्टेन्हेम्-नगरे च निर्धारितम् ।

दलस्य अग्रणी अस्ति हमजा शेखः, यः अस्मिन् ग्रीष्मकाले वारविक्शायरस्य द्वितीयस्य एकादशस्य कप्तानः अनेकवारं कृतवान्, क्रिस वोक्स्, लियाम् नॉर्वेल्, जेक् लिन्टोट् इत्यादीनां मार्गदर्शनं कृतवान् गतवर्षे आस्ट्रेलियाविरुद्धं युवानां टेस्ट्-क्रीडाद्वयेषु अपि भागं गृहीतवान् शेखः अस्मिन् सप्ताहे बेकेन्हेम्-नगरे टेस्ट्-क्रीडायाः अभ्यास-क्रीडायां भ्रमणं कुर्वन्तः वेस्ट्-इण्डियन-क्लबस्य विरुद्धं क्रीडितुं निश्चितः अस्ति

शेखः वारविक्शायर-जालस्थलेन सह साझां कृतवान् यत्, "तेषां मम साहाय्यं कृतम्, मैदानात् बहिः च मम नेतृत्वे अधिकं विश्वासं दत्तम्, गेन्दबाजीविकल्पानां, क्षेत्रस्थापनस्य च सल्लाहं दत्तम्" इति "मम रोचते यत् अहं तुल्यशान्तः वयस्कः अस्मि तथा च कप्तानत्वं मां न व्याकुलं करोति। अहं आव्हानं प्रति उत्सुकः अस्मि तथा च आशासे श्रृङ्खलाविजयेन सह दूरम् आगमिष्यामि।

श्रीलङ्काविरुद्धं एकदिवसीयक्रियायां स्वप्रतिभां प्रदर्शितवन्तः अनेके खिलाडयः अपि अस्मिन् गले सन्ति । तेषु उल्लेखनीयः अस्ति फ्रेडी मेक्केन्, यः सोमवासरे होव्-नगरे १३९ कन्दुकयोः मध्ये १७४ कन्दुकविजयं कृतवान् । तस्य सह केश फोन्सेका, नोआ थाईन्, अन्तर्राष्ट्रीयमञ्चे स्वचिह्नं स्थापयितुं उत्सुकाः अन्येषां आशाजनकप्रतिभानां समूहः च सन्ति ।

इङ्ग्लैण्ड् अण्डर१९ टीमः : १.

हमजा शेख (वारविकशायर, कप्तान), फरहान अहमद (नॉटिंघमशायर), चार्ली ब्राण्ड् (लंकाशायर), जैक कार्नी (असंलग्न), जेडन डेन्ली (केंट), रॉकी फ्लिन्टोफ् (लंकाशायर), केश फोन्सेका (लंकाशायर), एलेक्स फ्रेंच (सरे), एलेक्स ग्रीन (लेस्टर्शायर), एडी जैक् (हैम्पशायर), फ्रेडी मैककैन् (नॉटिंघम्शायर), हैरी मूर् (डर्बीशायर), नोआ थाइन् (एसेक्स), आर्ची वौघन् (समरसेट्) ।