नवीदिल्ली, नेशनल् कम्पनी लॉ ट्रिब्यूनल (एनसीएलटी) इत्यनेन रिलायन्स कैपिटलस्य संकल्पं पूर्णं कर्तुं समयसीमां २५ जूनपर्यन्तं विस्तारयितुं हिन्दुजासमूहस्य फर्मस्य आईआईएचएल इत्यस्य याचनायाः विषये गुरुवासरे प्रकरणं स्थगितम्।

अनिल अम्बानी समूहस्य वित्तीयसेवाशाखायाः ऋणग्रस्तस्य रिलायन्स् कैपिटलस्य समाधानार्थं सफलः बोलीदाता अस्ति इन्डस्इण्ड् इन्टरनेशनल् होल्डिङ्ग्स् लिमिटेड् (IIHL)

गुरुवासरे एतस्य विषयस्य श्रवणं जातम्, एनसीएलटी-पीठिका च २०२४ तमस्य वर्षस्य जून-मासस्य २५ दिनाङ्के अस्य विषयस्य सूचीकरणस्य निर्देशं दत्तवती इति रिलायन्स् कैपिटल इत्यनेन नियामक-दाखिले उक्तम्।

दिवालियापन-दिवालियापन-संहिता, 2016 इत्यस्य धारा 60(5) इत्यस्य अन्तर्गतं सफलः संकल्प-आवेदकः, राष्ट्रीय-कम्पनी-कानून-न्यायाधिकरण-नियम-2016 इत्यस्य नियम-11 इत्यनेन सह पठितः, अनुमोदित-संकल्पस्य कार्यान्वयनार्थं 27 मे, 2024 तः 90 दिवसानां विस्तारं याचितवान् योजना इति उक्तम् ।

आवेदनस्य आईएचएल-प्रवाहस्य अनन्तरं एनसीएलटी-संस्थायाः १३ जून-मासस्य २० जून-दिनाङ्के च विषयः श्रुतः ।

नवम्बर् २०२१ तमे वर्षे भारतीयरिजर्वबैङ्केन अनिलधीरुभाई अम्बानीसमूहकम्पनीद्वारा शासनविषयेषु, भुक्तिविफलतायाः च विषये रिलायन्स् कैपिटलस्य बोर्डस्य स्थानं गृहीतम्

केन्द्रीयबैङ्केन नागेश्वरराव वाई इत्ययं प्रशासकरूपेण नियुक्तः आसीत्, यः २०२२ तमस्य वर्षस्य फरवरीमासे कम्पनीं स्वीकृत्य बोलीम् आमन्त्रितवान् ।

रिलायन्स् कैपिटल इत्यस्य ऋणं ४०,००० कोटिरूप्यकाणां अधिकं आसीत्, प्रारम्भे चत्वारः आवेदकाः समाधानयोजनया सह बोलीं कृतवन्तः आसन् ।

परन्तु ऋणदातृसमित्या न्यूनबोलीमूल्यानां चतुर्णां योजनानां अङ्गीकारः कृतः, ततः एकं चुनौतीतन्त्रं आरब्धम् यस्मिन् IIHL तथा Torrent Investments इत्येतयोः भागः गृहीतः