IANS इत्यस्य प्रतिक्रियारूपेण पूर्ववित्तमन्त्री अवदत् यत् "विदेशेषु स्थापितं सुवर्णं देशस्य तिजोरीषु आनयितुं किमपि दोषः नास्ति" इति।

"अस्माकं सुवर्णं लण्डन्-नगरस्य तिजोरीयां अस्ति। एतत् पुनः भारतीय-तिजोरीयां आनीयते। मम किमपि भेदः नास्ति" इति पूर्ववित्तमन्त्री यदा पृष्टः यत् एतत् कदमः अर्थव्यवस्थायाः साहाय्यं कर्तुं गच्छति इति।

परन्तु पीएम इत्यस्य इकोनोमी सल्लाहकारपरिषदः सदस्यस्य अर्थशास्त्री संजीव सान्यालस्य मते अधिकांशदेशाः स्वस्य सुवर्णं बैंक o इङ्ग्लैण्ड् अथवा अन्येषु एतादृशेषु स्थानेषु तिजोरीषु स्थापयन्ति (विशेषाधिकारस्य शुल्कं च ददति)।

"भारतदेशः इदानीं स्वस्य अधिकांशं सुवर्णं स्वस्य तिजोरीषु धारयिष्यति। वयं दीर्घकालं यावत् आगताः यतः १९९१ तमे वर्षे संकटस्य मध्ये अस्माभिः रात्रौ एव सुवर्णं निर्यातितव्यम् आसीत्" इति h इति प्रतिवेदनेषु उद्धृतम्।

तस्य मते १९९०-९१ तमे वर्षे सुवर्णात् बहिः प्रेषणं "वयं कदापि न विस्मरिष्यामः" इति असफलतायाः क्षणः आसीत् ।

"अत एव अस्य सुवर्णस्य पृष्ठस्य शिपिङ्गस्य विशेषः अर्थः अस्ति" इति सः सूचितवान् ।

१९९१ तमे वर्षे देशः तीव्रविदेशसंकटस्य ग्रस्तः आसीत् यत्र आवश्यकआयातस्य कृते धनं नासीत् ।

तत्कालीनचन्द्रशेखरसर्वकारेण धनसङ्ग्रहार्थं सुवर्णस्य प्रतिज्ञा कृता । आरबीआई इत्यनेन इङ्ग्लैण्ड्-बैङ्केन जापान-बैङ्केन च सह ४६.९१ टन-सुवर्णस्य प्रतिज्ञा कृता, टी-४० कोटि-डॉलर्-रूप्यकाणि सुरक्षितानि ।

३१ मार्चपर्यन्तं केन्द्रीयबैङ्कस्य विदेशीयविनिमयसञ्चयस्य भागरूपेण ८२२.१० टनसुवर्णं आसीत् ।