अत्र वित्तीयलचीलतायाः विषये वैश्विकसम्मेलनं सम्बोधयन् आरबीआई-राज्यपालः अवदत् यत्, "एआइ, एमएल, बिग डाटा एनालिटिक्स इत्यादीनां उन्नतानां उदयमानानाञ्च प्रौद्योगिकीनां संगठनात्मककार्यक्षमतायाः एकीकरणेन वित्तीयसंस्थानां संचालनस्य मार्गं परिवर्तयितुं शक्यते। एआइ, एमएल च भविष्यसूचकविश्लेषणं वर्धयितुं, बङ्कान् सक्षमान् कर्तुं च शक्नुवन्ति तथा एनबीएफसी सम्भाव्यजोखिमानां प्रवृत्तीनां च अधिकसटीकरूपेण पहिचानं कर्तुं एताः प्रौद्योगिकयः वास्तविकसमये असामान्यप्रतिमानानाम् लेनदेनानाञ्च रक्षणं कर्तुं शक्नुवन्ति।

"यथा यथा वित्तीयक्षेत्रं अधिकाधिकं डिजिटलीकरणं भवति तथा तथा उन्नतप्रौद्योगिकीनां स्वीकरणेन बङ्कानां एनबीएफसी-संस्थानां च विविधजोखिमानां सहनशीलतां प्रतिक्रियां च कर्तुं क्षमता महत्त्वपूर्णतया सुदृढा भवितुम् अर्हति। तथापि एतत् सुनिश्चितं कर्तव्यं यत् एताः प्रौद्योगिकीः सुरक्षिताः, विश्वसनीयाः, संस्थायाः सह सङ्गताः च सन्ति समग्रं सामरिकलक्ष्याणि" इति दासः अवदत्।

सः अवलोकितवान् यत् नियमितकार्यस्य स्वचालनद्वारा परिचालनदक्षतायां सुधारः कर्तुं शक्यते, येन मानवदोषः न्यूनीकरोति, अधिकरणनीतिकक्रियाकलापानाम् संसाधनं मुक्तं च भवति रोबोटिकप्रक्रियास्वचालनं (आरपीए) मानवानाम् अपेक्षया अधिकशीघ्रतया सटीकतया च उच्चमात्रायां पुनरावर्तनीयानि कार्याणि, यथा आँकडाप्रविष्टिः, लेनदेनप्रक्रिया च सम्भालितुं शक्नोति इति आरबीआइ-राज्यपालः अजोडत्।

दासः एतदपि दर्शितवान् यत् यथा यथा वित्तीयसंस्थाः स्वसञ्चालनं वर्धयितुं उन्नतप्रौद्योगिकीषु अधिकतया अवलम्बन्ते तथा तथा तृतीयपक्षविक्रेतृणां सेवाप्रदातृणां च उपरि निर्भरता वर्धयितुं शक्नोति। विक्रेतुः सेवां विश्वसनीयतया प्रदातुं असमर्थता विनियमितसंस्थायाः परिचालनं ग्राहकसेवां च प्रत्यक्षतया प्रभावितं कर्तुं शक्नोति। अतः तृतीयपक्षविक्रेतृणां चयनात् पूर्वं सम्यक् यथायोग्यं परिश्रमः आवश्यकः भवति इति सः अजोडत्।

आरबीआई-राज्यपालः अपि अवलोकितवान् यत् यद्यपि बङ्कानां एनबीएफसी-संस्थानां च कृते व्यावसायिकवृद्धेः अनुसरणं महत्त्वपूर्णं भवति तथापि अस्वीकार्यजोखिमग्रहणस्य व्ययेन कदापि न आगच्छेत्।

विनियमितसंस्थायाः दीर्घकालीनसफलतां लचीलतां च सुनिश्चित्य समग्रवित्तीयव्यवस्थायाः च दृढाः जोखिमशमनकाः अत्यावश्यकाः सन्ति इति सः अजोडत्।

दासः वित्तीयसंस्थानां शासने नैतिकतायाः महत्त्वं अपि प्रकाशितवान् यस्मिन् अक्षरशः भावनायां च कानूनविनियमानाम् अनुपालनं भवति स्थायिव्यापारप्रथानां अनुसरणं; तथा तलरेखायाः मनःहीनस्य अनुसरणस्य परिहारः।