नवीदिल्ली, कथितेन आबकारीघोटालेन सह सम्बद्धे धनशोधनप्रकरणे बीआरएसनेतृणां केकवितायाः न्यायिकनिग्रहः सोमवासरे जुलाईमासस्य ३ दिनाङ्कपर्यन्तं विस्तारिता।

विशेषन्यायाधीशः कवेरी बावेजा इत्यनेन कविता इत्यस्याः विरुद्धं प्रोडक्शन वारण्ट् निर्गन्तुं पूर्वं न्यायालयस्य समक्षं प्रस्तुतस्य अनन्तरं अभिरक्षणस्य विस्तारः कृतः।

न्यायालयेन मे २९ दिनाङ्के अस्मिन् प्रकरणे बीआरएस-नेतुः विरुद्धं आरोपपत्रस्य संज्ञानं स्वीकृत्य एतानि वारण्ट्-पत्राणि निर्गतानि आसन् ।

न्यायालयेन सह अभियुक्तानां त्रयाणां - प्रिन्स्, दामोदरः, अरविन्दसिंहस्य च जमानतम् अपि प्रदत्तम् ।

ईडी-संस्थायाः अन्वेषणकाले त्रयः अभियुक्ताः आरोपपत्राणि न गृहीताः आसन्।

कथिते घोटाले ईडी-सीबीआइ-योः प्रकरणयोः कविता न्यायिकनिग्रहे अस्ति।

"घोटाला" २०२१-२२ तमस्य वर्षस्य दिल्लीसर्वकारस्य आबकारीनीतेः निर्माणे कार्यान्वयने च कथितभ्रष्टाचारस्य, धनशोधनस्य च विषये अस्ति यत् पश्चात् निरस्तम् अभवत्

ईडी इत्यनेन कविता (४६) इत्यस्याः हैदराबादनगरस्य बञ्जराहिल्स् निवासस्थानात् १५ मार्च दिनाङ्के गृहीता।सीबीआई इत्यनेन तिहारकारागारात् गृहीता।