अमरावती (आन्ध्रप्रदेशः), आन्ध्रप्रदेशस्य खानिः, भूविज्ञानं, आबकारीमन्त्री के रविन्द्रः बुधवासरे उक्तवान् यत् निर्माणकार्यस्य समर्थनार्थं त्रयः मासाः यावत् निःशुल्कवालुकानीतिं स्वीकृत्य राज्ये सर्वेभ्यः निःशुल्कं रेतस्य आपूर्तिं करिष्यति।

रविन्द्रः अवदत् यत् मुख्यमन्त्री एन चन्द्रबाबू नायडुः निर्माणोद्योगस्य पुनः सजीवीकरणाय मुक्तवालुकानीतिं स्वीकुर्वितुं दृढनिश्चयः अस्ति, येन लक्षशः निर्माणकर्मचारिणां आजीविकायाः ​​सम्भावनाः सुदृढाः भवन्ति।

सचिवालये पत्रकारसम्मेलने रविन्द्रः अवदत् यत् मुख्यमन्त्री आगामिषु मासत्रयेषु मुक्तवालुकानीतेः मार्गदर्शिकाः निर्मातुं अधिकारिभ्यः निर्देशं दत्तवान्।

मन्त्री मते पूर्ववर्ती वाईएसआरसीपी-सर्वकारस्य रेतनीत्या दक्षिणराज्ये निर्माणोद्योगे प्रहारः अभवत्, यस्य परिणामेण ४० मित्रक्षेत्रेषु प्रतिकूलप्रभावः अभवत्

सः आरोपितवान् यत् पूर्वसर्वकारस्य नीतेः कारणेन निजीसंस्थाः वालुकाविक्रयणार्थं नियोजिताः इति कारणेन कोटिशः निर्माणकर्मचारिणः दुःखं प्राप्नुवन्ति।

एतादृशी स्थितिः परिहरितुं राज्ये सर्वत्र बारहमासीनिर्माणकार्यं सक्षमं कर्तुं च रविन्द्रः अन्येषु उपक्रमेषु मुक्तवालुकानीतिः स्वीक्रियते इति अवदत्।