प्राथमिकताक्षेत्रस्य कृते ३.७५ लक्षकोटिरूप्यकाणि विनियोजिताः सन्ति, अन्यक्षेत्रेषु १,६५,००० कोटिरूप्यकाणि विनियोजिताः सन्ति ।

कृषिक्षेत्रस्य कृते एसएलबीसी इत्यनेन ऋणयोजना २.६४ लक्षकोटिरूप्यकाणि इति निर्धारिता, या पूर्ववर्षस्य अपेक्षया १४ प्रतिशतं अधिका। यदा २०२३-२४ तमवर्षस्य प्राथमिकताक्षेत्रस्य ऋणलक्ष्यं ३,२३,००० कोटिरूप्यकाणि आसीत्, तत्र चालूवित्तवर्षस्य कृते अपि तदेव ३,७५,००० कोटिरूप्यकाणां कृते संशोधनं कृतम् अस्ति

एसएलबीसी इत्यनेन दुग्ध, कुक्कुटपालन, मत्स्यपालन, कृषिक्षेत्रेषु यंत्रीकरणाय ३२,६०० कोटिरूप्यकाणां ऋणं विस्तारयितुं निर्णयः कृतः।

मुख्यमन्त्री एन. सः इच्छति स्म यत् बैंककाः कृषिं प्रवर्तयन्तु, किरायेदारकृषकाणां ऋणस्य अनुमोदनस्य प्रक्रियां च सुलभं कुर्वन्तु।

सः धनजननक्षेत्रेषु बैंककर्तृणां साहाय्यं, प्रोत्साहनं च याचितवान् । तस्य मतं आसीत् यत् यदि शतप्रतिशतम् अङ्कीयव्यवहारेन मुद्रापत्राणां उपयोगः पूर्णतया परिहृतः भवति तर्हि भ्रष्टाचारस्य सर्वथा जाँचः कर्तुं शक्यते।

मुख्यमन्त्री उक्तवान् यत् पूर्वसर्वकारेण स्वीकृतानां नीतीनां कारणेन एतानि सर्वाणि क्षेत्राणि पूर्णतया नष्टानि इति कारणेन राज्यस्य सर्वाणि क्षेत्राणि पुनः मार्गं प्रति आनेतुं पदानि आरब्धानि भविष्यन्ति। यतः जनानां अस्मिन् सर्वकारे विश्वासः पूर्णतया विश्रामितः आसीत्, तस्मात् एतत् प्राप्तुं नायडुः बैंककानां पूर्णसहकार्यं याचितवान् ।

कृषिक्षेत्रे कृषिव्ययस्य न्यूनीकरणस्य तत्कालीनावश्यकतायां बलं दत्त्वा सः इच्छति स्म यत् सर्वकारः, बैंककाः च निकटसमन्वयेन कार्यं कुर्वन्तु इति सः अतीव विशेषः आसीत् यत् किरायेदारकृषकाणां ऋणं स्वीकृत्य प्रतिबन्धाः शिथिलाः भवेयुः येन ते ऋणं सुलभतया प्राप्नुवन्ति।

निकटसहकार्यार्थं मन्त्रिमण्डलमन्त्रिभिः, बैंकरैः, विशेषज्ञैः च सह समन्वयसमितिः निर्मितः भविष्यति। पञ्चसु विषयेषु योजनाः निर्मास्यति, तेषां कार्यान्वयनार्थं च कार्यं करिष्यति। सः इच्छति स्म यत् बङ्काः तेषु क्षेत्रेषु ध्यानं दद्युः ये धनं जनयन्ति तथा च अङ्कीयव्यवहारेषु वर्तमानतृतीयस्थानात् राज्यं प्रथमस्थाने नेतुम्।

मुख्यमन्त्री दारिद्र्यनिवारणाय शीघ्रमेव पी-४-व्यवस्था कार्यान्विता भविष्यति इति उक्तवान्, अस्मिन् विषये ग्रहीतव्यानां पदानां प्रस्तावान् उपसमित्या सज्जीकर्तुं इच्छति। सः उपसमितिम् अपि आह यत् युवानां कौशलविकासं वर्धयितुं ग्रहीतव्यपदार्थेषु ध्यानं दातव्यं तथा च धनसृजनार्थं जीएसटीवर्धनार्थं च बैंककानां साहाय्यस्य उपयोगः कथं करणीयः इति प्यानलः चर्चां करिष्यति इति अपि अवदत्।

कृषिमन्त्री किन्जेरापु अचेन् नायडुः इच्छति स्म यत् बैंककाः एतादृशक्षेत्रेभ्यः ऋणं प्रदातुं उद्यानकार्यं जलकृषिं च प्रोत्साहयन्तु। पूर्वसर्वकारेण द्वयोः क्षेत्रयोः पूर्णतया अवहेलना कृता, यदि एतदर्थं साहाय्यं क्रियते तर्हि कृषकाणां लाभः भविष्यति इति सः अजोडत्।

वित्तमन्त्री पय्यावुला केसवः अवदत् यत् अयं सर्वकारः अवश्यमेव जनानां इच्छां साकारं कर्तुं कार्यं करिष्यति परन्तु अस्य कृते बैंककानां सहकार्यं इच्छति।

यूनियन बैंक कार्यकारी निदेशक संजय रुद्र, एसएलबीसी संयोजक, सी.वी.एस. सभायां भास्कररावः अन्यबैङ्कानां च अधिकारिणः उपस्थिताः आसन्।