पटना, राज्ये प्रचलितानां तापतरङ्गानाम् कारणात् पटनाजिल्लाप्रशासनेन ८ कक्षापर्यन्तं छात्राणां विद्यालयानां बन्दीकरणं १९ जूनपर्यन्तं विस्तारितम्।

राज्ये अत्यन्तं तापः भवति, सोमवासरे १० स्थानेषु ४४ डिग्री सेल्सियसतः अधिकं तापमानं भवति ।

भारतस्य मौसमविभागेन (IMD) पूर्वानुमानं कृतम् अस्ति यत् अन्ये द्वौ त्रयः दिवसाः यावत् तापतरङ्गस्य स्थितिः निरन्तरं भविष्यति।

सोमवासरे पटना-नगरस्य डी.एम.शीरसत-कपिल-अशोक-इत्यनेन आदेशे उक्तं यत्, "अष्टम-श्रेणीपर्यन्तं कक्षायाः कृते १८-१९ जून-दिनाङ्के मण्डलस्य सर्वाणि सरकारी-निजी-विद्यालयानि बन्दाः एव भविष्यन्ति । अस्मिन् काले शिक्षकाः, अशिक्षक-कर्मचारिणः च बन्दाः एव भवेयुः।" विद्यालये/कार्यालये उपस्थिताः भवेयुः, स्वकर्तव्यं च निर्वहन्तु।"

राज्यराजधानीयां केचन निजीविद्यालयाः पूर्वमेव तीव्रतापतरङ्गस्य कारणेन ग्रीष्मकालीनावकाशस्य विस्तारं जूनमासस्य २२ दिनाङ्कपर्यन्तं कृतवन्तः।

औरंगाबादनगरे यत्र सर्वाधिकं तापमानं ४६.९ डिग्री सेल्सियस, बक्सरनगरे ४६.६ डिग्री सेल्सियस, देहरी, अरवाल च ४६.४ डिग्री सेल्सियस, भोजपुरे ४६.२ डिग्री सेल्सियस, गया तथा बिक्रमगंज इत्यत्र ४५.४ डिग्री सेल्सियस, वैशाली, राजगीर च ४४.३ डिग्री सेल्सियस इति निकटतया अनुसृतं , तथा नवादा ४४ डिग्री सेल्सियस इत्यत्र ।

बिहार आपदाप्रबन्धनविभागस्य वरिष्ठः अधिकारी अवदत् यत् जनाः तापसंपर्कं परिहरन्तु, शीतलं तिष्ठन्तु, निर्जलीकरणं च निवारयन्तु इति सल्लाहः दत्तः।