एएसके प्राइवेट् वेल्थ हुरुन् इण्डिया फ्यूचर यूनिकॉर्न इन्डेक्स २०२४ इत्यस्य अनुसारं भारते सम्प्रति ६७ यूनिकॉर्न्स्, ४६ गजेल्स्, १०६ चीताः च सन्ति, यदा २०२३ तमस्य वर्षस्य सूचकाङ्के ६८ यूनिकॉर्न्स्, ५१ गजेल्स्, ९६ चीताः च सन्ति

प्रतिवेदने स्टार्टअप्स इत्यस्य वर्गीकरणं यूनिकॉर्न्स् 2000 इति कृतम् अस्ति यस्य मूल्याङ्कनं $1 बिलियन, गजेल्स् , चीता च अस्ति ।

फिन्टेक् क्षेत्रे अष्टसु सर्वाधिकं गजेल् कम्पनयः सन्ति, तदनन्तरं SaaS षट् कम्पनयः सन्ति । कृत्रिमबुद्धिः एड्टेक् च उभयोः पञ्च गजलानि सन्ति ।

सूचकाङ्के दृश्यमानानां केषाञ्चन शीर्षगजेलानां मध्ये edtech startup Leap Scholar, fintech startup Money View, agritech startup Country Delight च सन्ति । निकटतया अनुसरणं कुर्वन्ति कृषिप्रौद्योगिकी स्टार्टअप Ninjacart तथा ​​SaaS स्टार्टअप MoEngage।

“अस्मिन् वर्षे सूचकाङ्के उल्लेखनीयाः प्रचाराः अभवन् । पूर्वं चीताः ixigo इति ऑनलाइन-यात्रा-सङ्ग्रहकः ४८ प्रतिशतं प्रीमियमं प्राप्य सार्वजनिकः अभवत् । २०२२ तमे वर्षे पञ्चवर्षेभ्यः अन्तः ixigo इति एकशृङ्गः भविष्यति इति पूर्वानुमानं कृतम् आसीत्, अधुना सः गजलस्य स्थितिं त्यक्त्वा प्रत्यक्षतया IPO इत्यत्र कूर्दितवान्" इति हुरुन् इण्डिया इत्यस्य एमडी मुख्यसंशोधकः च अनस रहमान जुनैदः अवदत्

सः अपि उल्लेखितवान् यत् जेप्टो, पोर्टर्, इन्क्रेड् फाइनेन्स च यूनिकॉर्न्-पदवीं प्राप्तवन्तः, यदा तु १० चीता-पक्षिणः गजल-पदवीं प्राप्तवन्तः, येन "भारतस्य स्टार्टअप-परिदृश्यस्य लचीलापनं गतिशीलतां च" प्रकाशितम्