मुम्बई, आगामिषु वर्षेषु निवेशकानां कृते इक्विटी-बाजारस्य प्रतिफलनं विगतत्रिवर्षेषु इव उत्तमं न भविष्यति इति फ्रेंक्लिन् टेम्पल्टन-एमएफ-संस्थायाः वरिष्ठः अधिकारी बुधवासरे अवदत्।

उदयमानबाजारस्य इक्विटी इत्यस्य मुख्यनिवेशपदाधिकारी आर जानकीरमणः तु पत्रकारैः सह उक्तवान् यत् रिटर्न् "आदरणीयः" भविष्यति, अन्येभ्यः सम्पत्तिवर्गेभ्यः अपि अधिकं प्रदर्शनं करिष्यति।

टिप्पण्याः तस्मिन् दिने कृताः यदा बेन्चमार्कसूचकाङ्काः सर्वकालिकं उच्चतमं नूतनं स्पृशन्ति स्म तथा च तस्मिन् समये आगच्छन्ति यदा इक्विटी-विपण्ये उच्चमूल्यांकनानां विषये चिन्ता उत्पद्यन्ते।

जानकीरमणः अवदत् यत् भारतं विकासस्य प्रारम्भिकपदेषु अस्ति, यत् प्रायः पञ्चवर्षं यावत् स्थास्यति इति कारणेन विपण्यमूल्यांकनानि उच्चानि सन्ति, अपि च अत्यल्पं स्टॉकं अनुसृत्य अत्यधिकधनस्य चिन्ताम् अपि सम्बोधयितुं प्रयतितवान्।

अधुना प्रारम्भिकसार्वजनिकप्रस्तावानां उच्चसङ्ख्यां दर्शयन् सः अवदत् यत् नवसूचीकृताः कम्पनयः अतिरिक्तधनराशिं अवशोषयितुं मार्गान् निर्मान्ति येषां निवेशः भवति।

विगतकेषु वर्षेषु कम्पनीषु अर्जनस्य वृद्धेः अपेक्षया इक्विटी-प्रतिफलनं श्रेष्ठं भवति तथा च निवेशकाः इदानीं तस्य विपरीतरूपेण भवितुं सज्जाः भवितुम् अर्हन्ति |.

"आगामिषु वर्षत्रयेषु सम्माननीयं इक्विटी-प्रतिफलनं भविष्यति। गतत्रयवर्षेषु इव उत्तमं न भविष्यति किन्तु अन्येभ्यः सम्पत्तिवर्गेभ्यः श्रेष्ठं भविष्यति" इति सः सम्पत्तिप्रबन्धकस्य बहुकैपनिधिप्रस्तावस्य प्रारम्भे वदन् अवदत् .

समवयस्कानाम् इव प्रबन्धनाधीनसम्पत्त्याः आधा भागः लघु-मध्य-कैप्स्-स्टॉकेषु निवेशितः भविष्यति इति सः अवदत्, बृहत्-कैप्-स्क्रिप्ट्-सम्बद्धानां संपर्कः जोखिम-शमन-रूपेण कार्यं करिष्यति इति च अवदत्

परन्तु यथा यथा भारतं अधिकं वर्धते तथा तथा "लघु-मध्य-कॅप्-अन्तरिक्षे बहु नामानि प्राप्नुमः यत् निवेशकस्य कृते अस्य खण्डस्य महत्त्वं रेखांकयति" इति सः अवदत्।

सम्पत्तिप्रबन्धकस्य अध्यक्षः अविनाशसतवालेकरः अवदत् यत् फ्रेंक्लिन् टेम्पल्टनः पुनः प्रायः दशदिनपूर्वं प्रबन्धनस्य माइलस्टोन् अन्तर्गतं एकलक्षकोटिरूप्यकाणां सम्पत्तिं पारितवान्। मार्चमासपर्यन्तं देशस्य १५तमः बृहत्तमः सम्पत्तिप्रबन्धकः आसीत् ।

सः अपि अवदत् यत् कम्पनी अस्मिन् त्रैमासिके बहुविधं स्थिर-आय-निधिं प्रारम्भं कर्तुं चिन्तयति, परन्तु तस्य विवरणं वक्तुं अनागतवान्।

मल्टीकैप् नूतननिधिप्रस्तावः ८ जुलै दिनाङ्के उद्घाटितः भविष्यति, २२ जुलै दिनाङ्के च समाप्तः भविष्यति, एकैकं यूनिटं च १० रुप्यकेषु उपलभ्यते।