नवीदिल्ली, वैश्विकव्यापारवृद्धिः 2023 तमे वर्षे संकुचनानन्तरं अस्मिन् yea क्रमेण वर्धयितुं अपेक्षा अस्ति किन्तु क्षेत्रीयसङ्घर्षाः, भूराजनीतिकतनावः आर्थिकनीतिः अनिश्चितता च पर्याप्तं न्यूनपक्षीयजोखिमं जनयति इति बुधवासरे प्रकाशितस्य डब्ल्यूटी-पूर्वसूचनायाः अनुसारम्।

विश्वव्यापारसङ्गठनेन तु २०२४ तमस्य वर्षस्य व्यापारवृद्धेः प्रक्षेपणं २.६ प्रतिशतं यावत् न्यूनीकृतम् ।

गतवर्षस्य अक्टोबर् मासे संस्थायाः अनुमानं आसीत् यत् वृद्धिः ३. प्रतिशतं भविष्यति।

विश्वव्यापारसंस्थायाः विज्ञप्तौ उक्तं यत्, "२०२३ तमे वर्षे संकुचनस्य अनन्तरं वैश्विकवस्तूनाम् व्यापारः अस्मिन् वर्षे क्रमेण वर्धते इति अपेक्षा अस्ति" इति विश्वव्यापारसंस्थायाः विज्ञप्तौ उक्तम्।

"तस्मिन् उक्तं यत् विश्वस्य मालव्यापारस्य परिमाणं २०२४ तमे वर्षे २.६ प्रतिशतं, २०२३ तमे वर्षे १.२ प्रतिशतं पतित्वा २०२५ तमे वर्षे ३.३ प्रतिशतं च वर्धनीयम्।"

तथापि क्षेत्रीयसङ्घर्षाः, भूराजनीतिकतनावः, आर्थिकनीति-अनिश्चितता च पूर्वानुमानस्य कृते पर्याप्तं न्यून-जोखिमं जनयति इति अत्र अपि उक्तम् ।

२०२३ तमे वर्षे मालवस्तूनाम् निर्यातस्य न्यूनतायाः कारणं तैल-गैस-आदिवस्तूनाम् मूल्येषु न्यूनता अभवत् ।

"२०२४ तमे वर्षे २०२५ तमे वर्षे च महङ्गानि क्रमेण न्यूनीभवन्ति, येन उन्नत अर्थव्यवस्थासु पुनः आयस्य वृद्धिः भवति, येन निर्मितवस्तूनाम् उपभोगः वर्धते। २०२४ तमे वर्षे व्यापारयोग्यवस्तूनाम् माङ्गल्याः पुनर्प्राप्तिः पूर्वमेव स्पष्टा अस्ति।

"एतत् आयस्य सम्भावनासुधारार्थं सम्बद्धस्य गृहेषु उपभोगस्य वृद्ध्या सह सम्बद्धम् अस्ति" इति अत्र अपि उक्तम् ।

मध्यपूर्वे संघर्षेण यूरोप-एशिया-देशयोः मध्ये समुद्रीयवाहनानि विमुखीकृतानि अन्यत्र तनावाः व्यापारस्य विखण्डनं जनयितुं शक्नुवन्ति इति अपि उक्तम्।

वर्धमानः संरक्षणवादः अन्यः जोखिमः अस्ति यः २०२४, २०२५ च वर्षेषु व्यापारस्य पुनरुत्थानं क्षीणं कर्तुं शक्नोति इति विश्वव्यापारसंस्थायाः कथनम् अस्ति।

विश्वव्यापारसंस्थायाः महानिदेशकः न्गोजी ओकोन्जो-इवेला इत्यनेन उक्तं यत्, "लचीलानां आपूर्तिशृङ्खलानां, एकैकस्य बहुपक्षीयव्यापाररूपरेखायाः च धन्यवादेन वयं वैश्विकव्यापारपुनरुत्थानस्य दिशि प्रगतिम् कुर्मः, ये आजीविकायाः ​​कल्याणस्य च सुधारार्थं महत्त्वपूर्णाः सन्ति।

"आर्थिकवृद्धिं स्थिरतां च निर्वाहयितुम् भूराजनीतिकविवादः, व्यापारविखण्डनम् इत्यादीनां जोखिमानां न्यूनीकरणं अत्यावश्यकम्।"