ग्रोस् आइलेट् (सेण्ट् विन्सेन्ट्), श्रीलङ्का-क्लबस्य कप्तानः वानिन्दु हसरङ्गा मन्यते यत् तेषां कृते बृहत्-प्रतियोगितासु स्वस्य पुनरावृत्ति-दोषाणां विषये व्यापकरूपेण चर्चा कृता अस्ति तथा च अधुना अन्यस्य समूहलीग-निर्गमनस्य अपमानस्य अनुसरणं कृत्वा तान् दोषान् सुधारयितुम् स्वस्य ध्यानं स्थानान्तरयितुं समयः अस्ति।

हसरङ्गा नेदरलैण्ड्-देशस्य विरुद्धं स्वस्य दलस्य ८३ रनस्य विजयं टी-२० विश्वकपस्य समूहपदे दक्षिण आफ्रिका-बाङ्गलादेशयोः विरुद्धं क्रीडां हारयित्वा "अतिविलम्बेन" आगतं किमपि इति उक्तवान्

"प्रत्येकप्रतियोगितायाः अनन्तरं वयं परितः समागत्य चर्चां कुर्मः यत् अस्माभिः अनेकाः त्रुटयः कृताः। एकसमूहरूपेण अस्माभिः निर्णयः करणीयः यत् अस्माभिः ताः त्रुटयः सम्यक् कर्तव्याः वा। अहं मन्ये अस्माभिः अद्यापि अस्माकं त्रुटयः सम्यक् न कृताः।

"एकः कप्तानः इति नाम्ना अहम् अस्मिन् विषये अतीव दुःखं अनुभवामि" इति हसरङ्गः गतवर्षे एकदिवसीयविश्वकपस्य नवमस्थानं प्राप्तवान् अन्यस्य अगौरवपूर्णस्य प्रथमपरिक्रमस्य निर्गमनस्य अनन्तरं गुल्मस्य परितः न ताडितवान्

"अस्मिन् विश्वकप-क्रीडायां पूर्व-एकदिवसीय-विश्वकप-क्रीडायाः अपि त्रुटयः वयं चर्चां कृतवन्तः। अतः यथा अस्माभिः तानि न संशोधितानि तथा अस्माभिः अस्मात् स्पर्धायाः एतावता शीघ्रमेव बहिः गन्तुम् अभवत्।

पाद-स्पिनरः अनुभवति स्म यत् बल्लेबाजी एव दलं अधः नेतवती ।

"यदा वयं प्रणामदलस्य विषये चिन्तयामः तदा वयम् अस्मिन् स्पर्धायाम् अपि शीर्षस्थाने स्मः। दुर्भाग्येन अहं जानामि यत् अस्माकं बल्लेबाजी यथा अपेक्षितं तथा पर्याप्तं उत्तमं नासीत् अतः अस्माभिः एतावता पूर्वमेव अस्मात् स्पर्धायाः बहिः गन्तुम् अभवत्" इति कप्तानः दोषं चतुर्भुजरूपेण बल्लेबाजानां उपरि स्थापयति।

हसरङ्गा तु सामाजिकमाध्यमस्य टिप्पणीषु अधिकं पठितुम् न इच्छति स्म यत्र श्रीलङ्कादेशस्य क्रिकेट्-प्रेमिभिः भावानाम् प्रवाहः कृतः अस्ति।

"एकः क्रीडकः इति नाम्ना अस्माभिः सामाजिकमाध्यमस्य पोस्ट् न पश्यितव्यम्। सामाजिकमाध्यमेषु यत् अस्ति तत् अन्येषां प्रशंसकानां क्रुद्धं कर्तुं (उत्प्रेरयितुं) जनानां लघुसमूहेन (पोस्ट्) क्रियते। (वास्तविकाः) श्रीलङ्का-प्रशंसकाः अस्माभिः सह सन्ति यद्यपि वयं मेलनानि हारयन्ति।

यदा श्रीलङ्का प्रतियोगितायाः आरम्भात् न्यूनातिन्यूनं १० दिवसपूर्वं अमेरिकादेशम् आगता, तदा हसरङ्गः अनुभवति स्म यत् प्रशिक्षणक्षेत्रेषु, मैचडेकेषु च साम्यं नास्ति इति

"अस्माभिः श्रीलङ्का-क्रिकेट् (SLC) बोर्डस्य धन्यवादः दातव्यः यत् सः अस्मान् १० दिवसपूर्वं आनयत् तथा च प्रशिक्षणशिबिरस्य आयोजनं कृतवान्। परन्तु अहं मन्ये येषु स्थानेषु अस्माभिः अभ्यासः कृतः तस्मात् (क्रीडायाः) परिस्थितयः समानाः न सन्ति।

"अतः, वयं यथाशक्ति समायोजितवन्तः। दुर्भाग्येन न्यूयॉर्कनगरे अस्माकं प्रथमः मेलः अभवत् तथा च सफलः न अभवत्। ततः च वयं अग्रिममेलनार्थं डल्लास्-नगरं गतवन्तः तत्र अपि मैदानस्य समायोजनं कर्तुं न शक्तवन्तः। अहं दलरूपेण चिन्तयामः कप्तानरूपेण च वयं पूर्णं उत्तरदायित्वं गृह्णामः।"

परन्तु हसरङ्गः स्वस्य दलस्य निराशाजनकप्रदर्शनस्य विषये अधो-पार-यूएसए-पट्टिकानां कागदस्य च पृष्ठतः निगूढुं न इच्छति।

"आम् भवान् दोषं पिच-स्थानेषु (स्थापयितुं) शक्नोति, यदा भवान् मेलनं हारयति तदा कथाः निर्मातुम् अर्हति। परन्तु व्यावसायिक-क्रिकेट्-क्रीडकाः इति नाम्ना वयं तत् कर्तुं न शक्नुमः। अन्ये सर्वे देशाः अपि समानेषु पिच-क्रीडासु क्रीडन्ति अतः अस्माभिः स्वयमेव समायोजितव्यम् to that we have to admit that.अत एव वयं देशस्य प्रतिनिधित्वेन एतेषु स्पर्धासु आगच्छामः।

"अस्माभिः अस्माकं क्रिकेट्-क्रीडायाः उन्नतिः कर्तव्या आसीत्, अन्येषां दोषं न दातव्यम् आसीत्" इति सः निष्कर्षं गतवान् ।