चेन्नै, दक्षिण आफ्रिकादेशस्य सर्वाङ्गक्रीडिका क्लो ट्रायन् बुधवासरे स्वीकृतवती यत् अस्मिन् वर्षे बाङ्गलादेशे आगामिनि महिला-टी-२० विश्वकप-क्रीडायां आत्मविश्वासं दातुं तस्याः दलस्य निरन्तरं प्रदर्शनस्य आवश्यकता भविष्यति।

दक्षिण आफ्रिकादेशस्य दलं सम्प्रति भारतस्य भ्रमणं कुर्वन् अस्ति । एकदिवसीयक्रीडात्रयं, एकवारं टेस्ट्-क्रीडां च हारितवती अस्ति ।

शुक्रवासरे आरभ्य त्रि-क्रीडा-टी-२० अन्तर्राष्ट्रीय-क्रीडायाः, वैश्विक-कार्यक्रमात् पूर्वं श्रृङ्खला तेषां अन्तिम-प्रतियोगितायाः सज्जता च इति कारणतः, ट्रायन् इत्यस्य मनसि भवति यत् समीचीनसमये समीचीननिर्णयान् करणं महत्त्वपूर्णं भविष्यति।

"अस्माभिः प्याच्-मध्ये बहु उत्तमं क्रिकेट् क्रीडितं, परन्तु तस्य संकुचनार्थं अस्माभिः अधिकं सुसंगतं भवितुम् अर्हति। क्रीडायाः सर्वेषु पक्षेषु उत्तमं प्रदर्शनं कर्तव्यं, समीचीनपदेषु सम्यक् कार्याणि कर्तुं च सुनिश्चितं कर्तव्यम्। सा बुधवासरे अत्र एकस्मिन् अन्तरक्रियायां पत्रकारैः सह उक्तवती।

"यदि वयं तान् (निर्णयान्) सम्यक् प्राप्नुमः तर्हि विश्वकप-क्रीडायां गत्वा अस्मान् बहु आत्मविश्वासं दास्यति।"

३० वर्षीयः एकवारं टेस्ट्-क्रीडायाः समये महतीं लचीलतां दर्शयितुं स्वस्य बल्लेबाजानां प्रशंसाम् अकरोत्, क्रीडां गभीरं गृहीतुं च तेषां प्रशंसाम् अकरोत् ।

"इदं द्रष्टुं वास्तवमेव उत्तमम् आसीत्, विशेषतः तेषां दर्शितं चरित्रम्। प्रथमदिनस्य अनन्तरं टेस्ट्-क्रीडा सुलभा नासीत्। परन्तु, यदि भवान् पश्यति यत् ते कथं तृतीयदिने चतुर्थदिने च गतवन्तः, तर्हि द्रष्टुं विलक्षणम् आसीत्" इति सा गणितवती .

"प्रत्येकः बल्लेबाजः यथाशक्ति दूरं नेतुम् प्रयत्नः कर्तुं निश्चितः आसीत्। तेषु केचन केचन माइलस्टोन् मारितवन्तः, येन तेभ्यः टी-२०-क्रीडासु गच्छन् बहु आत्मविश्वासः भविष्यति।

"डब्ल्यूपीएल-सङ्घस्य भागः भूत्वा महत् अभवत्"।

*********************************

यद्यपि गतवर्षे ट्रायन् महिलानां बिग् बैशलीगस्य समये प्राप्तां चोटं पोषयति स्म तथापि ततः परं सा पुनः आगत्य पञ्चसु टी-२०-क्रीडासु भागं ग्रहीतुं समर्था अभवत्

यद्यपि तस्याः संख्याः तावत् प्रत्ययप्रदाः न सन्ति तथापि अस्मिन् वर्षे सा महिलाप्रीमियरलीगस्य भागः आसीत्, मुम्बई इण्डियन्स्-क्लबस्य सह तस्याः कार्यकालः अग्रे गत्वा तस्याः बहु साहाय्यं करिष्यति इति च अनुभवति स्म

"विश्वस्तरीयप्रशिक्षकैः सह (डब्ल्यूपीएल-क्रीडायां) कार्यं कर्तुं महान् अनुभवः अभवत्। अहं कनिष्ठे झुलनगोस्वामीं क्रीडन् आसीत्, अतः तस्याः (गेन्दबाजी) प्रशिक्षकत्वेन भवितुं विलक्षणम्। सा मह्यं बहु दत्तवती सूचकाः च लघुविधैः मम क्रीडायाः साहाय्यं कृतवती यत् अहं कर्तुं शक्नोमि" इति सा अग्रे अवदत् ।

"डब्ल्यूपीएल-क्रीडायाः भागः भवितुं महान् अभवत्। दुर्भाग्येन अहं क्रीडां कर्तुं न शक्तवान्। परन्तु, दलं दृष्ट्वा विश्वस्तरीयाः सर्वाङ्गक्रीडकाः सन्ति चेत्, एतत् सर्वथा अवगम्यते।

तस्याः पक्षे एकः दिग्गजः ट्रायन् पृष्टः यत् तस्याः कृते विशेषा भूमिका नियुक्ता अस्ति वा इति ।

यद्यपि सा दीर्घकालं बल्लेबाजीं कर्तुं अभिप्रायं कृतवती इति स्वीकृतवती तथापि दलस्य युवानां साहाय्यं करणं तस्याः भूमिकासु अन्यतमं भविष्यति इति अपि सा अनुभूतवती ।

"अस्माकं ताः चर्चाः अद्यापि (मम भूमिकाविषये) सन्ति, परन्तु अहं यावत्कालं बहिः अस्मि तावत् बल्लेबाजीं कर्तुम् इच्छामि, क्रीडां गभीरतरं गृह्णामि। गतमासद्वये अहं ज्ञातवान् यत् यावत्कालं यावत् बल्लेबाजीं कर्तुं शक्नोमि तावत्कालं यावत्... अधिकं समयं अस्माभिः महत् स्कोरं स्थापयितुं भवति।

"कन्दुकेन सह अपि अहं प्रसन्नः अस्मि यत् अहं अधुना बहु अधिकं सुसंगतः अभवम्।"

"अत्र बहु ​​युवानः आगच्छन्ति। आशास्ति, अहं तेभ्यः यथाशक्ति सूचनां दातुं शक्नोमि येन ते यथाशक्ति शिक्षितुं शक्नुवन्ति" इति सा हस्ताक्षरं कृतवती।