पायलट्-शिबिरः यदा दावान् करोति यत् युवानेतुः लोकप्रियतायाः प्रचण्डः वृद्धिः अभवत्, तदा गेहलोट्-अनुयायिनः आग्रहं कुर्वन्ति यत् दिग्गजः काङ्ग्रेस-सदस्यः अद्यापि उच्च-कमाण्डस्य विश्वासं आशीर्वादं च आनन्दयति अतः सः वरिष्ठ-पर्यवेक्षकरूपेण नियुक्तः अस्ति |. नियुक्तः अस्ति। अमेठी आसनस्य प्रभारः दत्तः अस्ति।

प्रायः सर्वेषु राज्येषु समाजस्य सर्वेषु वर्गेषु स्वनेतुः वर्धमानं लोकप्रियतां दृष्ट्वा पायलटसमर्थकाः अतीव प्रसन्नाः सन्ति।

ते सुदृढभविष्ययुक्तं 'समीचीनं' नेतारं चयनं कृत्वा स्वपरिवारमित्रैः सह स्वसमागमविवरणं साझां कुर्वन्ति।

राजस्थाने पीसीसी-सचिवस्य पूर्वसचिवः सुशील-असोपा-इत्यनेन आईएएनएस-सञ्चारमाध्यमेन उक्तं यत्, “गान्धी-परिवारस्य, काङ्ग्रेस-अध्यक्षस्य च खर्गे-इत्यस्य अतिरिक्तं सचिन-पायलट् काङ्ग्रेस-पक्षे एकमात्रः नेता अस्ति यस्य प्रत्येकस्मिन् राज्ये प्रचण्डा माङ्गलिका अस्ति सोमवासरे लोकसभानिर्वाचनस्य पञ्चमचरणस्य समाप्तेः अनन्तरम् अपि सः अनेकेषु राज्येषु सभाः कृतवान्। सः अवदत् यत्, "काङ्ग्रेस-पक्षे त्रयः मुख्यमन्त्रिणः, एकदर्जनं पूर्वमुख्यमन्त्रिणः च सन्ति, परन्तु तेषां अपि अन्यत्र तावत् माङ्गल्यं नास्ति। राज्यम्।"

आँकडान् दत्त्वा सः अवदत् यत्, "पायलट् १ राज्ये प्रायः ९८ निर्वाचनसभाः कृतवान्, प्रायः ५१ लोकसभासीटानि च आच्छादितवान्। एषः अभिलेखः आश्चर्यजनकः अस्ति।,

असोपा उक्तवान् यत्, "प्रयोगेन राजस्थान, छत्तीसगढ, केरल मध्यप्रदेश, महाराष्ट्र, जम्मू-कश्मीर, उत्तराखण्ड, उत्तरप्रदेश आन्ध्रप्रदेश, एनसीटी दिल्ली, ओडिशा, हरियाणा, पञ्जाब, हिमाचलप्रदेश इत्यादीनां राज्यानां कवरेजं कृतम् अस्ति।

सः अत्र न स्थगित्वा अवदत् यत् 'पूर्व-सीएम अशोक-गहलोट् उत्तरप्रदेशे अमेठी-नगरे एव पर्यवेक्षकरूपेण सीमितः सन् देशस्य अन्यं राज्यं आच्छादयितुं असमर्थः अस्ति।'

इदानीं अशोकगहलोतस्य समर्थकाः तस्य अमेठी-निर्देशस्य विषये उत्साहिताः सन्ति ।

गहलोतसमर्थकः इति गण्यते काङ्ग्रेसनेता वरुणपुरोहितः अवदत् यत् पूर्वस्य सी इत्यस्य गान्धीपरिवारेण सह निकटसम्बन्धस्य, दलस्य उच्चकमाण्डस्य तस्मिन् विश्वासस्य च कारणेन पर्यवेक्षकरूपेण बहुप्रतिष्ठितं अमेठीपीठं प्राप्तम्।

सः तत्रैव न स्थगितवान्, उत्तरपूर्वदिल्लीलोकसभासीटस्य कृते पायलट् एआइसी पर्यवेक्षकः किमर्थं नियुक्तः इति प्रश्नं कृतवान् यतः जेएनयू छात्रसङ्घस्य पूर्वाध्यक्षः कन्हैया कुमारः प्रतिस्पर्धां करोति।

परन्तु असोपा दावान् अकरोत् यत् पायलट् उत्तरपूर्वदिल्लीं प्राप्तवान् यतोहि सः युवानेता अस्ति तथा च देशे सर्वत्र युवानेतृत्वं पोषयति।