नवीदिल्ली [भारत], भारतं लचीलस्य मुक्तस्य च बिम्स्टेकक्षेत्रस्य माध्यमेन साझीकृतसमृद्धिं प्राप्तुं स्वस्य प्रतिबद्धतां पुनः वदति इति विदेशमन्त्री एस जयशंकरः गुरुवासरे अवदत्।

तस्य वचनं आगतं, यतः सः बिम्स्टेक् दिवसस्य अवसरे शुभकामनाम् अददात्।

"बिम्स्टेकदिने हार्दिकं शुभकामना! भारतं लचीलस्य मुक्तस्य च बिम्स्टेकक्षेत्रस्य माध्यमेन साझीकृतसमृद्धिं प्राप्तुं स्वस्य प्रतिबद्धतां पुनः वदति।" जयशंकरः X इत्यत्र, एकस्य विडियोस्य पार्श्वे पोस्ट् कृतवान्।

अस्माकं कालसम्मानिताः कडिः अधिकाधिकं दृढाः भवतु इति सः अवदत्।

https://x.com/डॉजजयशंकर/स्थिति/1798570944950403321

अस्मिन् वर्षे फरवरीमासे बिम्स्टेकस्य नूतनः महासचिवः इन्द्रमणिपाण्डेयः अवदत् यत् सदस्यदेशानां -बाङ्गलादेश, भूटान, भारत, म्यांमार, नेपाल, श्रीलङ्का, थाईलैण्ड् च - मध्ये समुद्रीयपरिवहनविषये सहकार्यस्य सम्झौतां अन्तिमरूपेण निर्धारितं भविष्यति इति अपेक्षा अस्ति अस्मिन् वर्षे थाईलैण्ड्देशे समूहीकरणस्य आगामि शिखरसम्मेलनं भविष्यति।

षष्ठं बिम्स्टेक् शिखरसम्मेलनं २०२४ तमे वर्षे थाईलैण्ड्देशे भवितुं निश्चितम् अस्ति ।

भारतस्य कृते बिम्स्टेक-क्षेत्रीय-मञ्चः स्वस्य "परिसर-प्रथम"-नीतेः, अथवा "पूर्व-कार्यं"-दृष्टिकोणस्य, हिन्दमहासागरस्य च हितस्य अभिसरणस्य रूपेण कार्यं करोति

बिम्स्टेक (The Bay of Bengal Initiative for Multi-Sectoral Technical and Economic Cooperation) दक्षिण एशियायाः (बाङ्गलादेश, भूटान, भारत, नेपाल तथा श्रीलङ्का) पञ्च सदस्याः दक्षिणपूर्व एशियातः च द्वौ सदस्यौ दक्षिणपूर्व एशियादेशयोः मध्ये एकः अद्वितीयः कडिः अस्ति (म्यानमार एवं थाईलैण्ड)।