गुवाहाटी, असमदेशे रविवासरे जलप्रलयस्य स्थितिः भयंकरः एव अभवत् यतः जलस्य अधः प्रायः २४ लक्षं जनाः डुलन्ति इति आधिकारिकस्रोताः अवदन्।

ब्रह्मपुत्रसहिताः अनेकाः प्रमुखाः नद्यः राज्ये संकटस्तरस्य उपरि प्रवहन्ति स्म ।

अस्मिन् वर्षे जलप्लावनस्य, भूस्खलनस्य, तूफानस्य च संख्या ७० अस्ति इति सूत्रेषु उक्तम्।

नवविंशतिः मण्डलानि जलप्रलयेन प्रभावितानि, धुब्रिदेशः सर्वाधिकं प्रभावितः अभवत् यत्र ७.९५ लक्षाधिकाः जनाः जलस्य अधः भ्रमन्ति स्म ।

अन्येषु गम्भीररूपेण प्रभावितेषु मण्डलेषु काचरः, दरङ्गः च सन्ति, यत्र प्रत्येकस्मिन् मण्डले १.५० लक्षाधिकाः जनाः आहताः सन्ति ।

५३,००० तः अधिकाः जनाः ५७७ राहतशिबिरेषु आश्रयं गृह्णन्ति ।

ब्रह्मपुत्रसहिताः प्रमुखाः नद्यः जोरहाटतः धुबरीपर्यन्तं राज्ये अनेकस्थानेषु संकटस्तरस्य उपरि प्रवहन्ति स्म ।

बुरहिदेहिङ्ग, दिखौ, डिसाङ्ग, धनसिरी, जिया भरली, कोपिली, बराक, संकोश इत्यादीनां अन्यानां नद्यः अपि विभिन्नस्थानेषु रक्तचिह्नं भङ्गं कृतवन्तः ।

कुक्कुटसहिताः पशवः अपि जलप्रलयेन प्रभाविताः सन्ति, सस्यभूमिः अपि जलस्य अधः विशालाः भागाः सन्ति ।

राज्यस्य विभिन्नेभ्यः भागेभ्यः मार्गसेतुसहितस्य आधारभूतसंरचनायाः क्षतिः अपि ज्ञाता इति सूत्रेषु उक्तम्।