गुवाहाटी, असमराज्यस्य आपदाप्रबन्धनप्राधिकरणस्य (एएसडीएमए) सूचना अस्ति

परन्तु राज्यस्य पञ्चसु मण्डलेषु अद्यापि प्रायः १.०७ लक्षं जनाः आपदायाः कारणेन दुःखं प्राप्नुवन्ति, तथा च बारपेटानगरे एकः अपि जनः स्वप्राणान् त्यक्तवान्, अस्मिन् वर्षे जलप्लावन-भूस्खलने, तूफाने च अद्यावधि ४२ इत्येव क्षतिः अभवत्

गुरुवासरे जलप्रलयस्य कारणेन १.१५ लक्षाधिकाः जनाः दुःखं प्राप्नुवन्ति स्म ।

यथा यथा वर्षाणां तीव्रता न्यूनीभवति स्म तथा तथा सर्वेषां प्रमुखनदीनां जलस्तरः संकटचिह्नात् अधः पतितः इति अधिकारिणः अवदन्।

बारपेटा, काचर, धेमाजी, कामरूप, करीमगंज मण्डलेषु कुलम् ३८३ ग्रामाः अद्यापि जलप्रलयेन प्रभाविताः सन्ति। काचर-नगरे ७४,८७० जनाः दुःखिताः सन्ति, तदनन्तरं करीमगञ्ज-नगरे २९,१२८ जनाः बाढजलस्य अधः डुलन्ति इति एएसडीएमए-संस्थायाः कथनम् अस्ति ।

कुलम् १२९ राहतशिबिराणि, राहतवितरणकेन्द्राणि च प्रचलन्ति, तत्र १४,०७३ जनाः आश्रयं गृह्णन्ति इति उक्तम्।

कुलम् ६८३.०२ हेक्टेर् सस्यभूमिः क्षतिग्रस्तः अस्ति । तदतिरिक्तं बारपेटा, कामरूप, करीमगञ्ज, काचर, हैलाकाण्डी, धेमाजी, बोंगाईगांव इत्यादिषु जलप्रलयेन तटबन्धाः, मार्गाः, सेतुः, अन्ये च आधारभूतसंरचना अपि क्षतिग्रस्ताः इति एएसडीएमए-संस्थायाः सूचना अस्ति