असमस्य गुवाहाटीनगरे जलप्रलयस्य स्थितिः गम्भीरा एव वर्तते यतः ११ मण्डलेषु ३.५ लक्षाधिकाः जनाः प्रभाविताः सन्ति। शनिवासरे अधिकारिणः एतां सूचनां दत्तवन्तः।

सः अवदत् यत् 'रेमाल' चक्रवातस्य अनन्तरं निरन्तरवृष्ट्या राज्यस्य अनेकेषु भागेषु मार्ग-रेल-सञ्चारः बाधितः एव अस्ति।

अत्यन्तं प्रभाविते काचरमण्डले प्रचलितमौसमस्य कारणेन शनिवासरे सर्वाणि शैक्षणिकसंस्थानि बन्दाः इति आधिकारिकविज्ञप्तिपत्रे उक्तं यत् निर्धारितसत्रस्य, विभागीयपरीक्षाः योजनानुसारं करिष्यन्ति इति।

असमराज्यस्य आपदाप्रबन्धनप्राधिकरणेन विज्ञप्तौ उक्तं यत् कार्बीआङ्गलाङ्ग, धेमाजी, होजाई काचर, करीमगंज, डिब्रुगढ, नागांव, हैलाकाण्डी, गोलाघाट, पश्चिम कार्बी आङ्ग्लङ्ग, दीमा हसाओ च जिल्हेषु प्रायः ३.५ लक्षं जनाः प्रभाविताः सन्ति।

प्रायः ३०,००० जनाः राहतशिबिरेषु आश्रयं गृहीतवन्तः, विभिन्नाः उद्धारसंस्थाः दुर्बलक्षेत्रेभ्यः जनान् निष्कासयन्ति ।

काचरमण्डले १,१९,९९७ जनाः सर्वाधिकं प्रभाविताः सन्ति, तदनन्तरं नागांव (७८,७५६), होजाई (७७,०३०), करीमगञ्ज (५२,६८४) च सन्ति ।

मे २८ तः राज्ये जलप्लावनवृष्ट्या तूफानानां कारणेन मृतानां संख्या १२ अभवत् ।

अविरामवृष्ट्याः कारणात् बराक उपत्यकायां, दीमाहसाओनगरे च रेलमार्गसञ्चारः बाधितः अस्ति । मेघालयस्य राष्ट्रियराजमार्गस्य एकः भागः प्रक्षालितः जातः, येन राज्यस्य शेषभागैः, क्षेत्रेण च सह बराक-उपत्यकायाः ​​मार्गसम्बन्धः कटितः अस्ति पूर्वोत्तरसीमारेलमार्गस्य प्रवक्तुः मते बहवः रेलयानानि रद्दीकृतानि अथवा अल्पसमाप्ताः अभवन् ।

इतरथा भारतीयमौसमविभागस्य अनुसारं रेमालचक्रवातस्य प्रभावेण दक्षिणपश्चिममानसूनः असम इत्यादिषु पूर्वोत्तरराज्येषु समयात् पूर्वमेव प्रविष्टः अस्ति।

राज्यस्य विभिन्नेषु मण्डलेषु प्रचण्डवृष्टिः, वज्रपातः च भविष्यति ।