बेङ्गलूरु, "यदि दुर्गन्धयुक्तं मौसमं न स्यात् तर्हि ते सर्वे जीविताः भूत्वा सुरक्षिततया गृहं प्रत्यागमिष्यन्ति स्म" इति कर्णाटकपर्वतारोहणसङ्घस्य (केएमए) सचिवः एस श्रीवत्सः स्वसमूहस्य नव अनुभविनां पदयात्रिकाणां मृत्योः विषये दिग्गजपर्वतारोहिणां आघातं गृहीतवान् उत्तराखण्डे । संघस्य २२ सदस्यीयेन पदयात्रादलेन उत्तरकाशीतः ३५ कि.मी.दीर्घयात्रायाः आरम्भः मे २९ दिनाङ्के अभवत्, परन्तु तेषु नव जनाः उत्तराखण्डे अत्यन्तं मौसमस्य कारणेन प्राणान् त्यक्तवन्तः, यदा तु जीविताः १३ जनाः समन्वितेन कार्यवाहीद्वारा उद्धारिताः उत्तराखण्ड एवं कर्नाटक सरकार।

"एषा दुःखदघटना केवलम् अस्य घातकस्य दुर्गन्धस्य कारणेन एव अभवत्। ते सर्वे प्रशिक्षिताः अनुभविनो पदयात्रिकाः च आसन्। अतीव कठिनः भूभागः अपि नासीत्। एषः भूभागः कस्यापि सामान्यजनस्य कृते अतीव सुलभः आसीत्। अस्य अत्यन्तं दुर्गन्धस्य कारणात् ते गृहीताः गतवन्तः च into hypothermia.एतत् दुर्गन्धस्य कारणेन एव अभवत् अन्यथा ते सर्वे जीविताः स्यात्" इति श्रीवत्सः अवदत्।

येषां प्राणान् त्यक्तवन्तः तेषु ७१ वर्षीयः आशा सुधाकरः अस्ति, यः त्रयः दशकाधिकं यावत् केएमए सदस्या अस्ति, राज्यस्य प्राचीनतमानां महिलापदयात्रिकाणां मध्ये एकः च अस्तिके.एम.ए.-अनुसारं सा पूर्वं स्वपतिना एस सुधाकरेन सह एतादृशेषु अनेकेषु पदयात्रासु आसीत्, यः अस्याः पदयात्रायाः दलनायकः आसीत् । सः तु विपत्त्याः जीवितः अभवत् ।

"वयः सर्वथा मुद्दा नासीत्। आशा एकः अनुभवी पर्वतारोही, पदयात्री च आसीत्। एतत् दलं पर्वतारोहिणां पदयात्रीणां च संयोजनम् आसीत्। ते सर्वे अनुभविनो आसन्। वस्तुतः आशायाः पतिः एव दलस्य नेता आसीत्। अशुभवायुने गृहीतः, सा दुर्भाग्येन प्राणान् त्यक्तवती किन्तु तस्याः पतिः जीवितः अभवत्" इति श्रीवत्सः अवदत् ।

अस्मिन् समूहे शारीरिकरूपेण सुस्थः, ३४ तः ७१ यावत् आयुवर्गे अनुभविनो पदयात्रिकाः आसन् इति सः अवदत्।यदा एषा घटना अभवत् तदा श्रीवत्सः स्वयं नेपालदेशस्य एवरेस्ट् आधारशिबिरे आसीत्, उद्धारकार्यस्य समन्वयनार्थं साहाय्यं कर्तुं देहरादूननगरं प्रति त्वरितवान् ।

"अहं तान् प्रत्येकं व्यक्तिगतरूपेण जानामि। ते सर्वे केएमए सदस्याः सन्ति, पूर्वं मया तेषां सह बहु पदयात्रा कृता किन्तु अस्मिन् पदयात्रायाः समये अहं नेपाले आसीत्" इति सः अवदत्।

"मुख्यतया, अभियानं गन्तुं पूर्वं शारीरिकसुष्ठुतायाः सज्जतायै द्वौ-त्रीणि अनिवार्यस्थानीयपदयात्राः सन्ति। तदतिरिक्तं वयं प्रतिशनिवासरे मिलित्वा। घटनायाः विषये ज्ञातमात्रेण अहं देहरादूननगरं त्वरितम् अगच्छम्।"अहं तत्र तेषां सह चिकित्सालये आसीत्, तान् सान्त्वयन्। ते पूर्णतया आघाते, भग्नाः, विषादिताः च आसन्। तेषु केचन प्रायः ३६ घण्टाः यावत् शरीरैः सह उपविष्टाः आसन्, विषादजनकम् आसीत्" इति सः स्मरति स्म।

"यदा अहं तेषां सह संवादं कृतवान् तदा ते (पदयात्रिकाः) साझां कृतवन्तः यत् कथं प्रचण्डवायुकारणात् तेषां वायुचोदकः, जैकेट्, दस्तानानि च उड्डीयन्ते स्म तथा च दृश्यता शून्या आसीत्। अतः, ते एकस्य महतः शिलाखण्डस्य पार्श्वे आश्रयं गृहीतवन्तः। परन्तु श्रमस्य, हाइपोथर्मियायाः, अभावस्य च कारणात् पर्याप्तं प्राणवायुः, तेषु चत्वारः पश्चात् पतिताः ।

"ते चलितुं असमर्थाः इति अवदन्, मेघगर्जने गृहीताः, श्रान्ताः च अभवन् । ते अन्नं वहन्तः आसन् किन्तु प्रचण्डवायुमध्ये टिफिन्-पेटिकाः उद्घाटयितुं असमर्थाः इति कारणेन खादितुम् न शक्तवन्तः।"पश्चात् अधः शिबिरात् एकः मार्गदर्शकः अन्ये च पर्वतारोहिणः शयनापुटैः सह द्वौ अपि तंबूद्वयं प्रेषितवन्तः, एकः पाककर्त्ता च तेभ्यः किञ्चित् उष्णजलं दातुं समर्थः अभवत् । तेन साहाय्येन (शेषाः) जीविताः अभवन् । अन्यथा ते अपि जीविताः स्युः पतितः" इति सः अवदत् ।

सः स्मरणं कृतवान् यत् ते कथं प्रायः भारते, नेपाल-सदृशेषु समीपस्थेषु देशेषु च मानसून-पूर्व-मानसून-उत्तर-यात्रायाः आयोजनं कुर्वन्ति स्म ।

"नेपाले वयं त्रीणि अभियानानि आयोजितवन्तः तानि सर्वाणि सफलतया सम्पन्नानि। द्वे एवरेस्ट् आधारशिबिराणि अपरं च अन्नपूर्णा आधारशिबिरयात्रा। मनालीनगरे १२-१५ वर्षाणां मध्ये बालकानां कृते अपि शिबिरस्य आयोजनं कृतम्। उत्तराखण्डे।" प्रदेशे एव अद्यैव अन्यौ शिबिरौ आयोजितौ, ये सफलतया सम्पन्नौ अभवताम् ।"इदं यात्रासूची मे २९ तः ८ पर्यन्तं आसीत् । ते (पदयात्रिकाः) मे २९ दिनाङ्के प्रस्थिताः, जून ८ दिनाङ्के बेङ्गलूरुनगरं गन्तुं युक्ताः आसन्" इति सः अवदत् ।

घटनायाः विषये कथयन् श्रीवत्सः अवदत् यत् उत्तरकाशीं प्राप्य ते सहस्त्रताल इत्यत्र शिबिरं स्थापितवन्तः। ततः ते उच्चस्थानं गतवन्तः, परन्तु अधः आरोहणकाले मौसमः दुर्गतिः अभवत् ।

जूनमासस्य ३ दिनाङ्के दुर्गन्धकारणात् ते सर्वे बृहत्शिलायां शरणं गृहीतवन्तः । तीव्रशीतस्य, अशुभस्य च कारणेन जनाः हाइपोथर्मिया-रोगे गतवन्तः, तेषु चत्वारः रात्रौ पतिताः, परेण दिने प्रातःकाले तेषु अल्पाः (पदयात्रिकाः) मार्गदर्शकेन सह अवतरन्ति इति सः अवदत्।"मार्गदर्शकः समीपस्थं संकेतबिन्दुं प्राप्तवान् ततः परं सः मम कृते ४ जून दिनाङ्के सायं कालम् अयच्छत्, भारतीयपर्वतारोहणप्रतिष्ठानस्य सचिवस्य साहाय्येन वयं ५ जून दिनाङ्के उद्धारार्थं रसदस्य आयोजनं कृतवन्तः। अतः कर्नाटकस्य मुख्यसचिवः च उत्तराखण्डस्य मुख्यसचिवः समन्वयं कृतवान् अपि च अस्माकं साहाय्यं कृतवान्।

"अस्माभिः नव सदस्याः हारिताः, १३ जनाः जीविताः। ते सर्वे उद्धारिताः, देहरादून-चिकित्सालये आनीताः। चिकित्सां कृत्वा राज्यसर्वकारस्य अतिथिगृहे स्थापिताः यत्र तेषां पालनं कृतम्" इति सः अवदत्, मृतानां शवः च अवदत् शवपरीक्षां कृत्वा बेङ्गलूरुनगरं प्रेषिताः आसन्।

यदा केषाञ्चन जीवितानां सम्पर्कः कृतः तदा ते अद्यापि आघाते एव आसन्, तेषां स्वस्थतायै समयस्य आवश्यकता अस्ति इति च अवदन्। "अद्यापि वयम् आघाते स्मः, अधुना घटितस्य विषये वयं सङ्गतिं कर्तुं न शक्नुमः। तेषां प्रयत्नस्य कृते वयं सर्वकारस्य कृतज्ञाः स्मः किन्तु, दुर्भाग्येन, अस्मिन् दुःखदघटने अस्माकं केचन मित्राणि त्यक्तवन्तः। अस्माकं सङ्गतिं कर्तुं समयस्य आवश्यकता वर्तते तया सह" इति एकः जीवितः अवदत् ।नवपिण्डानि आगत्य अन्तिमसंस्कारार्थं स्वस्वपरिवारेभ्यः समर्पितानि सन्ति ।