अविका २०१३ तमे वर्षे 'उय्याला जम्पाला' इति चलच्चित्रेण टॉलीवुड्-चलच्चित्रे पदार्पणं कृतवती । तदनन्तरं कन्नड-तेलुगु-चलच्चित्रेषु सा 'लक्ष्मी रावे माँ इंटीकी', 'सिनेमा चूपिष्टमावा', 'केयर आफ् फुटपाथ २', 'एक्काडिकी पोथावु चिन्नावाद', 'नतासार्वभौमा', '#ब्रो' इत्यादिषु चलच्चित्रेषु अभिनयं कृतवती

अभिनेत्री '१९२०: हॉरर्स् आफ् द हार्ट्' इत्यनेन हिन्दी-चलच्चित्रे पदार्पणं कृतवती, ततः परं वर्धन-पुरी इत्यनेन सह 'ब्लडी इश्क्' इति चलच्चित्रे दृश्यते ।

“यदा कार्यं कर्तुं चलच्चित्रचयनस्य विषयः आगच्छति तदा तर्कसंगतत्वस्य, मम वृत्तीनां अनुसरणस्य च सन्तुलनं स्थापयितुं मम लक्ष्यं वर्तते । अहं मम मार्गे आगच्छन्ति सर्वान् प्रस्तावान् सावधानीपूर्वकं विचारयामि, पटकथा, निर्देशकः, कलाकाराः, परियोजनायाः समग्रदृष्टिः च इत्यादीनां कारकानाम् तौलनं करोमि” इति अविका IANS इत्यस्मै अवदत्।

“किन्तु, एतादृशाः अपि समयाः सन्ति यदा अहं मम अन्तःकरणस्य उपरि अवलम्ब्य मम आतङ्कभावनाः गभीरस्तरस्य मया सह प्रतिध्वनितानां परियोजनानां प्रति मार्गदर्शनं कर्तुं शक्नुवन्ति।”.

अभिनेत्री अवदत् यत् तस्याः उपायः विचारणीयविचारं, तस्याः वृत्तिषु विश्वासं च संयोजयति, यत् “अहं तादृशानि भूमिकानि चयनं कर्तुं साहाय्यं करोति, येषु अहं भावुकः अनुभवामि, ये च अभिनेतृत्वेन वृद्धेः अवसरान् प्रदास्यामि” इति

“अथ च यद्यपि प्रत्येकं निर्णयः सर्वदा अपेक्षितरूपेण न कार्यं करोति तथापि अहं प्रत्येकं अनुभवं बहुमूल्यं पाठं पश्यामि यत् अस्मिन् उद्योगे मम यात्रायां योगदानं ददाति” इति सा अपि अवदत्