प्रमुखा अर्थव्यवस्थासु औद्योगिकनीतीनां पुनरुत्थानस्य अभावेऽपि सिङ्गापुरस्य, भारतस्य, दक्षिणपूर्व एशियायाः च अवसरस्य, समानतायाः, स्थायित्वस्य च नूतनयुगस्य निर्माणार्थं सुस्थितौ सन्ति इति सिङ्गापुरस्य अध्यक्षः थर्मनशन्मुगरत्नमः गुरुवासरे अवदत्।

अन्यैः उत्तरदायीमध्यशक्तैः सह कार्यं कुर्वन् उभयप्रदेशेषु बहुपक्षीयतां सुदृढं कर्तुं क्षमता वर्तते, या अपूर्णतायाः अभावेऽपि दशकैः धनिनां निर्धनानाञ्च राष्ट्राणां सम्यक् सेवां कृतवती इति व्यवस्था अस्ति इति सः २० वर्षस्य रात्रिभोजसमारोहे अवदत् सिङ्गापुरस्य राष्ट्रियविश्वविद्यालयस्य चिन्तनसमूहः दक्षिण एशियाई अध्ययनसंस्था (ISAS) ।

थर्मन् अपि आशावादं प्रकटितवान् यत् सिङ्गापुर-भारत-सम्बन्धाः ऊर्ध्वगामिनी-प्रक्षेपवक्रतायां निरन्तरं भविष्यन्ति |आन्तरिकरूपेण विशिष्टोद्योगानाम् प्रचारार्थं करविच्छेदः, अनुदानं च इत्यादीनि औद्योगिकनीतयः तदा बहुधा विफलतां प्राप्तवन्तः अपि १९६० तमे १९७० तमे दशके न दृष्टेन दरेन पुनः आगच्छन्ति इति थर्मन् अवदत्

यथा, अन्तर्राष्ट्रीयमुद्राकोषेण २०२३ तमे वर्षे २५०० औद्योगिकनीतिहस्तक्षेपाः सारणीकृताः, येषु द्वितीयतृतीयभागः विदेशीयहितानाम् विरुद्धं भेदभावं कर्तुं उद्दिष्टः आसीत्

सर्वकारैः एतादृशाः हस्तक्षेपाः न तु कस्यापि शक्तिशालिनः नूतनसाक्ष्यस्य कारणेन अथवा समृद्धिं किं जनयति इति युक्तस्य पुनर्मूल्यांकनस्य कारणेन क्रियन्ते, अपितु “ड्रिफ्ट् तथा टिट्-फॉर-टैट्-क्रियाणां माध्यमेन” इति सः सिङ्गापुरस्य कूटनीतिक-वाणिज्यस्य विश्लेषणं कुर्वतां १८० अतिथिनां विषये अवदत् दक्षिण एशियायाः सह सम्बन्धाः भारतं बृहत् निवेशगन्तव्यं उपभोक्तृ-सञ्चालितं विपण्यं च इति केन्द्रीकृत्य।परिणामः एकः विश्वः अस्ति यत्र स्पर्धा अस्थिरः अस्ति, व्यापारस्य निवेशस्य च वातावरणं परिवर्तनशीलं अप्रत्याशितम् च इति सः अवदत्।

“अन्यशब्देषु, एतत् भूराजनीतिकप्रतिस्पर्धायाः उच्चतायाः प्रतिक्रिया अपि च वैश्विक-आर्थिक-व्यवस्थायाः दुर्बलीकरणस्य अपि स्रोतः अपि अस्ति” इति थर्मन् अवदत्

परन्तु भारतस्य अस्मिन् प्रदेशे च वैश्विकवास्तविकतायाः प्रतिक्रियां दातुं, एतादृशरीत्या आकारयितुं च एजन्सी अस्ति यत् राष्ट्रहितं वैश्विकहितं च सुरक्षितं भवति इति सः अवदत्।अस्मिन् कार्यक्रमे उपप्रधानमन्त्री हेङ्ग स्वी कीट्, यः इसासस्य संरक्षकः अस्ति, एमेरिटस् वरिष्ठमन्त्री गोह चोक् टोङ्गः च उपस्थिताः आसन्, यः सिङ्गापुरस्य राष्ट्रियविश्वविद्यालये स्वायत्तसंस्थायाः स्थापनायां सहायतां कृतवान् तथा च स्वस्य कार्यकाले भारतेन दक्षिण एशियायाः च सह सम्बन्धं प्रवर्धितवान् नगरराज्यस्य प्रधानमन्त्री ।

एकं तु, न तु द्वयोः प्रदेशयोः तत्कालीनस्य बृहत्तमेषु भूराजनीतिकविग्रहेषु गृहीतम्, न च अद्यतनस्य प्रमुखेषु तनावेषु ते सम्बद्धाः सन्ति इति थर्मन् अवदत्

उभयप्रदेशेषु समाजाः अपि सन्ति यत्र बहुसंख्यकाः सामान्यजनाः आशां कुर्वन्ति यत् ते स्वजीवने प्रमुखं उत्थानं प्राप्तुं शक्नुवन्ति – अद्यत्वे दुर्लभम् इति सः अवदत्।भारतं दक्षिणपूर्व एशिया च वैश्विकजनसंख्यायाः चतुर्थांशाधिकं, सकलघरेलूत्पादस्य १५ प्रतिशतं च भागं धारयन्ति, विश्वस्य द्रुततरं वर्धमानाः क्षेत्राः इति सिङ्गापुरस्य अध्यक्षः अवदत्।

“अग्रे दशके द्वयोः प्रदेशयोः एतस्य स्थापनस्य अधिकतमं लाभं अस्माभिः कर्तव्यम्” इति सः अवदत् ।

वर्धमानस्य औद्योगिकनीतेः अस्याः वैश्विकप्रवृत्तेः प्रति ते कथं प्रतिक्रियां दातुं शक्नुवन्ति इति विषये थर्मन् त्रीणि सुझावानि दत्तवान् ।प्रथमं अन्येषां देशानाम् आकर्षणं कर्तुं न अपितु स्वस्य सामर्थ्यं विकसयन्तः नीतयः एव ध्यानं कुर्वन्तु ।

“अस्माभिः स्मर्तव्यं यत् प्रत्येकस्मिन् देशे दीर्घकालीनवृद्धेः मौलिकः चालकः नवीनता एव तिष्ठति” इति थर्मन् अवदत् ।

“वयं क्षमतास्पर्धायाः माध्यमेन नवीनतां प्रेरयामः अथवा स्पर्धां छित्त्वा नवीनतां निरुद्धं कुर्मः।”द्वितीयं, प्रत्येकं व्यक्तिं विकसितुं कौशलस्य निरन्तरं उन्नयनं च जटिलः प्रयासः इति स्वीकुर्वन्तु, तथा च सर्वकारस्य, कम्पनीनां, संघानां, सामुदायिकसमूहानां, प्रशिक्षणसंस्थानां च मध्ये सहकार्यं गहनं कुर्वन्तु।

यथा यथा एतत् क्रियते तथापि समाजं समावेशी स्थापयितुं निवेशः करणीयः येन मुक्त-आर्थिक-नीतीनां कृते राजनैतिक-सहमतिः निर्वाहिता भवति इति थर्मन् इत्यनेन रेखांकितम्।

तृतीयम्, भारतं दक्षिणपूर्व एशिया च अन्यैः उत्तरदायी भागिनैः सह कार्यं कर्तुं प्रयत्नः करणीयः यत् जलवायुपरिवर्तनस्य न्यूनीकरणाय ऊर्जासंक्रमणं इत्यादीनां जटिलवैश्विकविषयाणां निवारणं कर्तुं शक्नुवन्तः गठबन्धनानि निर्मातुं शक्नुवन्ति।आगामिषु वर्षेषु सिङ्गापुर-भारतयोः द्विपक्षीयसम्बन्धेषु अधिका गभीरता, विस्तारः च निर्मातुं शक्यते इति सः अवदत्।

जूनमासे भारतस्य सामान्यनिर्वाचने प्रधानमन्त्री नरेन्द्रमोदी तृतीयवारं विजयं प्राप्तवान्, यत् विशाले सुदृढे च लोकतन्त्रे विलक्षणं पराक्रमम् इति थर्मन् अवदत्।

परिणामे एतदपि उक्तं यत् मोदी-नेतृत्वेन कोटि-कोटि-भारतीयानां जीवनं कथं उत्थापितं दृष्टम्, विशेषतः दशकैः पलायिताः मूलभूत-सुविधाः, सेवाः च प्राप्य इति सः अवदत् |.“भारतस्य आन्तरिकविदेशनीतिषु व्यापकं निरन्तरता अपेक्षितुं शक्नुमः” इति थर्मन् अपि अवदत् । “नूनम् अस्माभिः अपेक्षितव्यं यत् अस्माकं द्विपक्षीयसम्बन्धाः गहनाः स्थायिरूपेण च ऊर्ध्वगामिनीमार्गे एव तिष्ठन्ति।”

सः अवदत् यत् नूतन औद्योगिकहस्तक्षेपवादस्य न केवलं राजनेतानां अपितु अनेकेषां अर्थशास्त्रज्ञानाम् अपि अनुग्रहः प्राप्तः अस्ति।

थार्मन् अर्थशास्त्रज्ञस्य जॉन् मेनार्ड् केन्सस्य उल्लेखं कृतवान् यत् ये राजनेतारः स्वयमेव बौद्धिकप्रभावात् मुक्ताः इति मन्यन्ते ते “प्रायः कस्यचित् निष्क्रियस्य अर्थशास्त्रज्ञस्य दासाः” इति अवलोकितवान्“अद्य वयं यत् समानं संकटं चालयामः तत् अर्थशास्त्रज्ञानाम्, भाष्यकारानाञ्च, न तु न्यूनतया उन्नत-अर्थव्यवस्थासु स्थितानां, स्वातन्त्र्य-विरोधानाम् अपि, तत्कालीन-राजनैतिक-आक्रोशस्य सेवायां भवितुं” इति सः अवदत्

“अहं निश्चयेन आईएसएएस भारतात्, दक्षिणपूर्व एशियायाः अन्येभ्यः च पूर्व एशियायाः उत्कृष्टान् मनः आनयिष्यति यत् अस्माकं दीर्घकालीनहितस्य विषये ईमानदारचिन्तनस्य उन्नतिं कर्तुं साहाय्यं करिष्यति तथा च संकटग्रस्तविश्वस्य दृढसाझेदारीनिर्माणे सहायतां कर्तुं शक्नोति।”.

विगत २० वर्षेषु इसासः समकालीनदक्षिण एशियायाः अध्ययनं कुर्वन् प्रतिष्ठितः सम्माननीयः च संस्थारूपेण विकसितः अस्ति, यत् क्षेत्रस्य जटिलतानां गतिशीलतानां च गहनतया अवगमनं पोषयितुं विश्लेषणं च प्रदाति तथा च सिङ्गापुर-दक्षिण-पूर्व-एशिया-देशयोः कृते तेषां निहितार्थाः इति इसास-अध्यक्षः अवदत् अतिथिभ्यः स्वागतभाषणे प्रो तान ताई योङ्गः।