जापानस्य बेन्चमार्क निक्केई स्टॉक सूचकाङ्कः २२५ अंकयुक्तः निक्केई स्टॉक औसतः शुक्रवासरात् ३७८.५४ अंकाः अथवा १.०३ प्रतिशतं न्यूनः ३६,२०३.२२ इति क्रमेण समाप्तः। जापानदेशस्य विपणयः सोमवासरे राष्ट्रियावकाशस्य कृते बन्दाः अभवन् इति सिन्हुआ-समाचारसंस्थायाः सूचना अस्ति।

इतरथा व्यापकः टोपिक्स सूचकाङ्कः १५.३८ अंकैः अथवा ०.६० प्रतिशतं न्यूनः २५५५.७६ अंकैः समाप्तः ।

टोक्यो-शेयर-बजारे बीमा-बैङ्क-शेयरयोः कारणेन अमेरिकी-जापानी-दीर्घकालीन-बाण्ड्-उत्पादने समग्ररूपेण न्यूनता अभवत् । येन्-रूप्यकाणां सुदृढीकरणस्य चिन्तायाः कारणेन वाहननिर्मातारः अन्ये च निर्यातकाः अपि स्खलिताः इति दलालाः अवदन् ।

अत्र मार्केट्-निरीक्षकाः अवलोकितवन्तः यत् फेड-नीतिनिर्मातारः बुधवासरे द्विदिवसीय-नीति-समागमस्य अन्ते चतुर्थांश-बिन्दु-कमीकरणस्य अपेक्षया अर्ध-प्रतिशत-बिन्दु-व्याज-दर-कटाहस्य विकल्पं कर्तुं शक्नुवन्ति, यत् अमेरिकी-डॉलरस्य मूल्यं १४० येन-रेखायाः अधः धकेलितुं शक्नोति तथा च जापानी-भागेषु अधिकं भारं कुर्वन्ति।