मुम्बई, रुप्यकेन प्रारम्भिकहानिः न्यूनीकृता, गुरुवासरे अमेरिकीडॉलरस्य विरुद्धं ८३.५० (अस्थायी) इति मूल्ये प्रायः सपाटरूपेण दिवसस्य कृते निश्चयः कृतः, कच्चे तेलस्य मूल्यस्य उन्नतेः दबावस्य प्रतिरोधः।

विदेशीयव्यापारिणः अवदन् यत् घरेलुइक्विटीषु सकारात्मकप्रवृत्तिः अस्ति, यत्र बेन्चमार्कसूचकाङ्काः सर्वकालिकं उच्चस्तरं स्पृशन्ति, महत्त्वपूर्णविदेशीयनिधिप्रवाहः च रुप्यकस्य समर्थनं करोति, पतनं च प्रतिबन्धयति।

अन्तरबैङ्कविदेशीयविनिमयबाजारे स्थानीयैककं ८३.५२ इति स्तरेन उद्घाटितम्, सत्रस्य कालखण्डे अमेरिकनमुद्रायाः विरुद्धं ८३.४८ इति दिवसान्तरस्य उच्चतमं स्तरं ८३.५६ इति न्यूनतमं च स्तरं प्राप्तवान्

अन्ततः डॉलरस्य विरुद्धं ८३.५० (अस्थायी) इति मूल्ये निवसति स्म, यत् पूर्वसमाप्तेः अपेक्षया १ पैसा न्यूनम् आसीत् ।

बुधवासरे अमेरिकीडॉलरस्य विरुद्धे रुप्यकस्य मूल्यं १ पैसा न्यूनं ८३.४९ इति मूल्ये अभवत् ।

अनुज चौधरी – बीएनपी परिबास् इत्यस्य शेरखानस्य शोधविश्लेषकः अनुजचौधरी इत्यनेन उक्तं यत्, "अस्माकं अपेक्षा अस्ति यत् अमेरिकी डॉलरस्य मृदुतायाः विषये किञ्चित् सकारात्मकं पूर्वाग्रहं कृत्वा रुप्यकस्य व्यापारः भविष्यति।

"किन्तु कच्चे तेलस्य मूल्येषु उन्नतिः लाभं सीमितं कर्तुं शक्नोति। श्वः अमेरिकी-अकृषि-वेतनसूची-रिपोर्ट्-पूर्वं निवेशकाः सावधानाः एव तिष्ठन्ति" इति चौधरी अवदत्, USD-INR-स्पॉट्-मूल्येन ८३.२० तः ८३.२० रुप्यकाणां परिधिषु व्यापारः भविष्यति इति च अवदत् ८३.८० इति ।

इदानीं षट् मुद्राणां टोकरीयाः विरुद्धं ग्रीनबैकस्य शक्तिं मापयति इति डॉलरसूचकाङ्कः १०५.२४ इति मूल्ये ०.१५ प्रतिशतं न्यूनः आसीत् ।

वैश्विकतैलस्य मानदण्डः ब्रेण्ट् कच्चा तेलस्य वायदा ०.४७ प्रतिशतं न्यूनः प्रतिबैरल् ८६.९३ अमेरिकीडॉलर् इत्येव भवति स्म ।

घरेलुइक्विटी-बाजारे सेन्सेक्स-संस्थायाः ऐतिहासिकं ८०,०००-चिह्नं उल्लङ्घितम्, निफ्टी-संस्थायाः जीवनकालस्य नूतनं उच्चतमं स्तरं च स्केल कृतम् । ३०-शेयर-युक्तस्य बीएसई-सेन्सेक्स-कम्पनी ६२.८७ अंकैः अथवा ०.०८ प्रतिशतं यावत् दिवसस्य समाप्तिम् अकरोत्, यत् सर्वकालिकं उच्चतमं ८०,०४९.६७ अंकं प्राप्तवान् । व्यापकः एनएसई निफ्टी १५.६५ अंकं अथवा ०.०६ प्रतिशतं अधिकं 24,302.15 अंकस्य ताजां शिखरं प्राप्तवान् ।

विदेशीयसंस्थागतनिवेशकाः बुधवासरे पूंजीबाजारेषु शुद्धक्रेतारः आसन्, यतः तेषां कृते ५,४८३.६३ कोटिरूप्यकाणां भागाः क्रीताः इति विनिमयदत्तांशैः उक्तम्।

इदानीं एस एण्ड पी ग्लोबल रेटिंग्स् इत्यस्य एकस्य अधिकारीणः मते यदि केन्द्रसर्वकारः स्ववित्तस्य विवेकपूर्वकं प्रबन्धनं कर्तुं समर्थः भवति तथा च वित्तघातं सकलराष्ट्रीयउत्पादस्य ४ प्रतिशतं यावत् न्यूनीकर्तुं समर्थः भवति तर्हि आगामिषु २४ मासेषु भारतस्य सार्वभौमरेटिंग् उन्नयनं सम्भवति।

एस एण्ड पी ग्लोबल रेटिंग्स् निदेशकः, सार्वभौम रेटिंग्स्, यीफार्न् फुआ, उक्तवान् यत् उन्नयनस्य ट्रिगरः सर्वकारस्य (केन्द्रं + राज्यानां) घाटा सकलराष्ट्रीयउत्पादस्य ७ प्रतिशतात् न्यूनः भविष्यति, अस्य च बहुभागः केन्द्रसर्वकारेण चालितव्यः भविष्यति .