वाशिंगटन, डी.सी. एतेषु केषुचित् प्रकरणेषु पुनः अवलोकनं सम्भाव्यतया च संशोधनं कर्तुं अभियोजकाः बाध्यं कर्तुं शक्नुवन्ति इति निर्णयः अभियोजकाः बाध्यं कर्तुं शक्नुवन्ति इति सीएनएन-पत्रिकायाः ​​समाचारः।

मुख्यन्यायाधीशः जॉन् राबर्ट्स् ६-३ बहुमतं प्राप्तुं लिखन् न्यायाधीशः केतन्जी ब्राउन जैक्सन् इत्यनेन सह मुख्यतया रूढिवादीन्यायाधीशाः समाविष्टाः, सः प्रकाशितवान् यत् यद्यपि बाधा आरोपाः अद्यापि प्रवर्तयितुं शक्नुवन्ति तथापि अभियोजकाः अवश्यमेव प्रदर्शयितुं शक्नुवन्ति यत् दङ्गानां उद्देश्यं केवलं प्रवेशं प्राप्तुं न अपितु विशेषतया निर्वाचनं बाधितुं वर्तते मत प्रमाणीकरण प्रक्रिया।

राबर्ट्स् इत्यस्य मतं कानूनस्य संकीर्णव्याख्यायाः रेखांकनं कृतवती यत् काङ्ग्रेसस्य अभिप्रायः २० वर्षपर्यन्तं कारावासपर्यन्तं दण्डेन सह व्यापकरूपेण बाधा आरोपानाम् अभिप्रायः नासीत् यत् सर्वेषु प्रकारेषु बाधासु व्यापकरूपेण प्रवर्तते सः बोधितवान् यत् कैपिटलस्य उल्लङ्घनेन काङ्ग्रेससदस्यानां निष्कासनं प्रमाणीकरणप्रक्रियायां च विलम्बः जातः, सा महत्त्वपूर्णा घटना अस्ति किन्तु स्वयमेव बाधाविधानस्य अन्तर्गतं कठोरतमदण्डस्य अधीनः नास्ति इति सीएनएन-पत्रिकायाः ​​सूचना अस्ति

अस्य निर्णयस्य प्रभावः प्रचलति प्रकरणानाम् उपरि भविष्यति, सम्भाव्यतया दङ्गानां विरुद्धं आरोपाः कथं अनुसृताः भवन्ति इति विषये पुनर्मूल्यांकनं समायोजनं च भविष्यति। परन्तु पूर्वराष्ट्रपति डोनाल्ड ट्रम्पस्य विरुद्धं विशिष्टान् आरोपान् प्रत्यक्षतया प्रभावितं न करोति इति दृश्यते, यस्य विषये विशेषवकीलः जैक् स्मिथः निर्वाचनदिवसात् आरभ्य व्यापकतरबाधायोजनायाः आरोपं कृतवान् अस्ति।

सर्वोच्चन्यायालयस्य निर्णयस्य अभावेऽपि स्मिथः विश्वासं सूचितवान् यत् ट्रम्पस्य प्रकरणे बाधा-आरोपः दृढः एव अस्ति, विशेषतः काङ्ग्रेस-समित्याः समक्षं प्रस्तूयमाणानां कथितानां नकली-निर्वाचन-प्रमाणपत्राणां आरोपानाम् उद्धृत्य। स्मिथस्य रणनीतिः एतां सम्भावनां स्वीकुर्वति यत् सर्वोच्चन्यायालयः विद्यमानसाक्ष्यस्य परिवर्तनं न कृत्वा मिथ्यासाक्ष्यस्य निर्माणे केन्द्रीकृत्य बाधाविधानस्य अनुप्रयोगं संकुचितं कर्तुं शक्नोति।

सीएनएन सर्वोच्चन्यायालयस्य विश्लेषकः टेक्सास् विश्वविद्यालयस्य विधिविद्यालयस्य प्राध्यापकः च स्टीव व्लडेक् इत्यनेन सुझावः दत्तः यत् यद्यपि ६ जनवरी दिनाङ्के बहवः प्रतिवादीः निर्णयस्य कारणेन पुनः दण्डः अथवा नूतनविचाराः इत्यादीन् परिणामान् द्रष्टुं शक्नुवन्ति तथापि ट्रम्पस्य प्रकरणं विशिष्टम् अस्ति। व्लडेक् इत्यनेन दर्शितं यत् ट्रम्पस्य आरोपाः ६ जनवरी दिनाङ्के संयुक्तसत्रे काङ्ग्रेसेन विचार्यमाणानां निर्वाचनमतानाम् परिवर्तनार्थं विशिष्टाः सन्ति, येन सम्भाव्यतया भिन्नं कानूनीप्रक्षेपवक्रं सूचयति।

शुक्रवासरस्य निर्णयेन प्रभावितस्य बाधा-आरोपस्य विषये प्रायः २४९ प्रकरणाः सम्प्रति लम्बिताः सन्ति इति संघीय-अभियोजकानाम् अनुसारम्। एतेषु प्रकरणेषु प्रायः ५२ व्यक्तिः दोषी इति निर्णीतः, मुख्यतया बाधायाः दण्डः च तेषां अपराध-आरोपरूपेण दत्तः, यस्य परिणामेण २७ व्यक्तिः वर्तमानकाले कारावासस्य दण्डं भुङ्क्ते

न्यायाधीशः एमी कोनी बैरेट् न्यायाधीशः सोनिया सोटोमेयर, एलेना कागन च सह राबर्ट्स् इत्यनेन लिखितस्य बहुमतस्य मतस्य असहमतिम् अकरोत् । बैरेट् इत्यस्य असहमतिः सम्भवतः बाधा आरोपस्य संकुचनस्य निहितार्थानां विषये व्यापकचिन्तानां प्रतिबिम्बं करोति, विशेषतः कैपिटल-दङ्गा-सम्बद्धेषु प्रकरणेषु

सर्वोच्चन्यायालयस्य निर्णयः ६ जनवरी-दिनाङ्कस्य घटनाभ्यः उत्पन्नस्य कानूनीकार्यवाहीयां महत्त्वपूर्णं सङ्केतं चिह्नयति, यत् सम्भाव्यतया पुनः आकारं ददाति यत् अभियोजकाः समानेषु प्रकरणेषु बाधा-आरोपाणां समीपं कथं गच्छन्ति |.

काङ्ग्रेसकार्यवाहीविघटनसम्बद्धेषु अभिप्रायेषु विशिष्टकार्याणि च केन्द्रीकरणं एकं पूर्वानुमानं स्थापयति यत् राजनैतिकरूपेण आरोपितसन्दर्भेषु बाधाविधानानाम् भविष्यस्य व्याख्यां प्रभावितुं शक्नोति इति सीएनएन-पत्रिकायाः ​​समाचारः।