• लेहाइ विश्वविद्यालये स्नातक-स्नातक-पाठ्यक्रमेषु नामाङ्कनार्थं भारतं प्रमुखेषु मूलदेशेषु अन्यतमम् अस्ति ।

• लेहाइ विश्वविद्यालयः अस्मिन् वर्षे भारतीयछात्रनामाङ्कनं महतीं वर्धयितुं पश्यति

• भवनभविष्यकार्यशालायां क्रमशः प्रवेशप्रक्रियायाः, उद्यमशीलतायात्राणां च विषये शिक्षापरामर्शदातृभिः छात्रैः च सह अनुरूपं मार्गदर्शनं साझां कृतम्।

• लेहाइ विश्वविद्यालयस्य अशोकविश्वविद्यालयः, एसआरएम विश्वविद्यालयः, आईआईटी बम्बई इत्यादिभिः प्रमुखैः भारतीयविश्वविद्यालयैः सह विद्यमानसाझेदारी अस्ति, येषां नामकरणं भवति।

राष्ट्रीय, १७ जून २०२४ : भारतेन सह स्वस्य शिक्षासम्बन्धं सुदृढं कुर्वन् अमेरिकादेशस्य विशिष्टेषु निजीसंशोधनविश्वविद्यालयेषु लेहाइविश्वविद्यालयेन देशे प्रथमं भवनं भवनभविष्यकार्यशाला इति आयोजनं कृतम्

अभिनव-मानसिकतायाः, कौशलसमूहस्य, रचनात्मकचिन्तनस्य क्षमतायाः च निर्माणस्य विश्वविद्यालयस्य दृष्टिः रेखांकयन् मुम्बईनगरे आयोजितायां भवनभविष्यकार्यशालायां छात्राणां उपस्थितानां कृते उद्यमशीलतायाः आयोजनं कृतम् सत्रेषु छात्राणां वास्तविक-जगतः समस्यानां सृजनशीलतायाः समीपं गत्वा समुदायेषु, संस्थासु च प्रभावं कर्तुं साहसिक-नवीन-विचाराः जनयितुं साहाय्यं कृतम्

छात्रनियुक्तिकार्यक्रमानाम्, नूतनानां विश्वविद्यालयसाझेदारीणां च चालनार्थं भारतप्रति विश्वविद्यालयस्य प्रतिबद्धतायाः दिशि एषा कार्यशाला एकः सोपानः आसीत् अपि च, महाविद्यालयप्रवेशप्रक्रियायाः जटिलतानां मार्गदर्शने, गतिशील-अन्तर्राष्ट्रीय-शिक्षाक्षेत्रे तेषां समक्षं ये अद्वितीय-चुनौत्यं सम्बोधयितुं च शिक्षाविदां छात्राणां च सशक्तीकरणं समर्थनं च कृतवान्

मुम्बईनगरे आयोजिता भवनभविष्यकार्यशाला, छात्राणां कृते लेहाइविश्वविद्यालयेन आयोजिता

द्विदिनात्मके कार्यशालायां सम्पूर्णे भारते चयनितपरामर्शदातृणां छात्राणां च सहभागिता अभवत्, तथा च लेहाइविश्वविद्यालयस्य वरिष्ठनेतृत्वस्य नेतृत्वे व्यापकसत्रं दृश्यते स्म कार्यशालायां विषयाः प्रभावी अनुशंसपत्रलेखनात् आरभ्य उपायानां पहिचानं, शैक्षिकपरिवेशेषु छात्राणां मानसिकस्वास्थ्यस्य समर्थनं, उद्यमशीलताक्रियाकलापद्वारा छात्राणां मध्ये व्यावहारिकदृष्टिः पोषयितुं च आसन्

आयोजने वदन्त्याः लेहाइ विश्वविद्यालयस्य अन्तर्राष्ट्रीयकार्याणां उपाध्यक्षा उपप्रोवोस्ट् च डॉ. चेरिल् मेथर्ली अवदत् यत्, “अमेरिका-भारतयोः दीर्घकालीनः द्विपक्षीयः सम्बन्धः अस्ति यत् शिक्षा एकः सशक्तः स्तम्भः अस्ति |. वयं, लेहाइ-नगरे छात्रविनिमयकार्यक्रमं प्रोत्साहयितुं प्रवर्धयितुं च प्रमुखभारतीयसंस्थाभिः विश्वविद्यालयैः सह सहकार्यद्वारा सम्बन्धानां निर्माणं कर्तुं प्रयत्नशीलाः स्मः तथा च उभयदेशानां संकायानां छात्राणां च कृते पार-संस्थागत-शोध-अवकाशान् निर्मातुं प्रयत्नशीलाः स्मः |. अस्मिन् वर्षे भारतात् छात्राणां नामाङ्कनं वर्धयितुं वयं पश्यामः। तथा च भवननिर्माणकार्यशालायाः आयोजनं छात्राणां परामर्शदातृणां च कृते अस्माकं वैश्विकसङ्गतिं समर्थनं च सुदृढं कर्तुं महत्त्वपूर्णं कदमम् अस्ति। छात्राणां शैक्षणिकं व्यक्तिगतं च लक्ष्यं प्राप्तुं एतादृशाः उपक्रमाः महत्त्वपूर्णाः इति वयं मन्यामहे” इति ।

लेहाइ विश्वविद्यालयस्य प्रवेशस्य वित्तीयसहायतायाश्च उपप्रोवोस्ट् दान वार्नरः अपि अवदत् यत्, “वयं शैक्षिकउत्कृष्टतां, सुलभतां, व्यावहारिकदृष्टिं च पोषयितुं प्रतिबद्धाः स्मः। इयं कार्यशाला अस्माकं कृते भारते छात्रैः, परामर्शदातृभिः, अन्यैः च हितधारकैः सह सम्बद्धतां प्राप्तुं, तेभ्यः अनुरूपं मार्गदर्शनं समर्थनं च प्रदातुं, तेभ्यः प्रथमहस्तप्रतिक्रियां च ग्रहीतुं उत्तमः अवसरः अस्ति। बहुमूल्यं अन्वेषणं संसाधनं च प्रदातुं वयं प्रतिभाशालिनां भविष्यनिर्मातृणां शैक्षिकयात्रासु सार्थकं प्रभावं कर्तुं लक्ष्यं कुर्मः” इति ।

अन्तर्राष्ट्रीयकार्याणां उपाध्यक्षा उपप्रोवॉस्ट् च डॉ. चेरिल् मेथर्ली; लेहाइ विश्वविद्यालयस्य प्रवेशस्य वित्तीयसहायतायाश्च उपप्रोवॉस्ट् दान वार्नरः; तथा डॉ विली दास, शोध वैज्ञानिक एवं पाठ्यक्रम नवीनता प्रबन्धक, Lehigh@NasdaqCenter

लेहाइ विश्वविद्यालयेन छात्रविनिमयकार्यक्रमं प्रोत्साहयितुं प्रवर्धयितुं च प्रमुखभारतीयसंस्थाभिः विश्वविद्यालयैः सह साझेदारी कृता अस्ति तथा च उभयदेशानां संकायानां छात्राणां च कृते पारसंस्थागतशोधस्य अवसराः सृज्यन्ते।

वर्तमानसाझेदारीषु छात्रविनिमयकार्यक्रमानाम्, पारसंस्थागतसंशोधनस्य, उद्यमशीलतायाः अवसरानां च सुविधायै अशोकविश्वविद्यालयः; लेहाइ विश्वविद्यालये अनुभवात्मकं ग्रीष्मकालीनसंशोधनं कर्तुं छात्राणां चयनस्य अवसरं प्रदातुं एसआरएम विश्वविद्यालयः; माउण्टेन्टॉप/क्रिएटिव इन्क्वायरी से सम्बद्ध परियोजनाओं हेतु आईआईटी खड़गपुर; तथा द्विपक्षीयछात्रविनिमयकार्यक्रमाय IIT बम्बई।

https://www2.lehigh.edu/ ८.

.