नवीदिल्ली, दिल्ली उच्चन्यायालयेन नोएडा-नगरस्य एकस्याः निवासीयाः निर्देशः दत्तः यत् सा स्वस्य सोशल मीडिया-पोस्ट्-पत्राणि दूरीकर्तुं शक्नोति यत् तस्याः क्रीतस्य अमुल्-आइसक्रीमस्य टब-मध्ये शतपदं प्राप्तम् इति आरोपः आसीत्।

न्यायमूर्तिः मनमीत पी एस अरोरा, गुजरात सहकारी दुग्धविपणनसङ्घस्य मुकदमेन सह निवारणं कुर्वन् यः अमुल ब्राण्ड् इत्यस्य अन्तर्गतं उत्पादानाम् विपणनं करोति, तदा ग्राहकं अग्रे आदेशं यावत् सामाजिकमाध्यममञ्चेषु अन्यं समानं वा समानं वा सामग्रीं पोस्ट् कर्तुं अपलोड् कर्तुं च अधिकं नियन्त्रितवान्।

१५ जून दिनाङ्के सामाजिकमाध्यममञ्चे 'X' इत्यत्र एकस्मिन् पोस्ट् मध्ये दीपा देवी इत्यनेन स्वस्य अमुल् आइसक्रीम टबस्य अन्तः शतपदं दर्शयति इति कथितं चित्रं साझां कृतम् आसीत् यत् सा तत्क्षणिकवितरण एप् मार्गेण आदेशितवती आसीत्।

वादीकम्पनी उच्चन्यायालये तर्कयति स्म यत् दावाः मिथ्या अशुद्धः च यतः तस्य सुविधायां पैक्कृते आइसक्रीम-टब-मध्ये कीटस्य किमपि विदेशीयं पदार्थस्य उपस्थितिः सर्वथा असम्भवः अस्ति

४ जुलै दिनाङ्के पारिते आदेशे न्यायालयेन अवलोकितं यत् वर्तमानकार्यवाहीयां ये ग्राहकाः अपि अनुपस्थिताः सन्ति तेषां असहयोगेन कम्पनीयाः प्रकरणस्य प्रमाणं प्राप्तम्।

तत्र टिप्पणीकृतं यत् ग्राहकानाम् न्यायालयस्य कार्यवाहीयां भागं ग्रहीतुं अवसरः दत्तः, तेषां सामाजिकमाध्यम-पोस्ट्-मध्ये प्रचारं कृतवान् इति दावान् सम्यक् कर्तुं च अवसरः दत्तः परन्तु ते "उपस्थिताः न भवितुम् निर्वाचितवन्तः" अपि च आइसक्रीम-टबं कम्पनीं समर्पयितुं अपि न अस्वीकृतवन्तः अन्वेषणस्य प्रयोजनम् ।

"प्रतिवादी क्रमाङ्कः १, २ (दीपा देवी तस्याः पतिः च) १५.०६.२०२४ दिनाङ्के अपलोड् कृतेषु सामाजिकमाध्यमेषु कृतेषु मृतकीटस्य दावानां न्यायिकपरीक्षायां सत्यापने च भागं ग्रहीतुं तेषां अनिच्छायाः प्रमाणं भवति। प्रकरणे पारितस्य तदन्तरिम-पक्षीय-आदेशे न्यायालयस्य अवलोकनं कृतवान् ।

"प्रतिवादी क्रमाङ्कः १, २ च प्रतिवादी नम्बर १ इत्यस्य @Deepadi11 इति शीर्षके तेषां द्वारा अपलोड् कृतानि सामाजिकमाध्यमपदानि ..३ दिवसेषु तत्क्षणमेव निष्कासयितुं निर्देशिताः सन्ति" इति न्यायालयेन आदेशः दत्तः।

तेषां कृते "एक्स्' अथवा फेसबुक, इन्स्टाग्राम, यूट्यूब सहितं अन्यस्मिन् सामाजिकमाध्यममञ्चे "उक्तस्य पोस्ट् इत्यस्य समानं वा तत्सदृशं वा सामग्रीं पोस्ट् कर्तुं अपलोड् कर्तुं च" निषिद्धं भवति, यावत् अग्रे आदेशः न भवति।

तेषां "वादे उल्लिखितानां घटनानां विषये वादीनां वा वादीनां उत्पादस्य विषये किमपि सामग्रीं प्रकाशयितुं वा प्रकाशयितुं वा, अन्तर्जालस्य कुत्रापि वा मुद्रित-इलेक्ट्रॉनिक-माध्यमेषु वा यावत् अग्रे आदेशः न भवति तावत्" इति अपि नियन्त्रितम् अस्ति

न्यायालयेन स्पष्टीकृतं यत् यदि प्रतिवादीः त्रयः दिवसाः अन्तः सामाजिकमाध्यमस्य पोस्ट् अवतारयितुं असफलाः भवन्ति तर्हि कम्पनी स्वस्य मञ्चात् तदेव विलोपयितुं 'X' इति लिखितुं शक्नोति।

वरिष्ठ अधिवक्ता सुनीलदलालः वकिलः अभिषेकसिंहः च प्रतिनिधित्वेन वादीकम्पनी अवदत् यत् यद्यपि कम्पनी अस्य विषयस्य अन्वेषणं कर्तुं इच्छुका अस्ति तथा च १५ जून दिनाङ्के ग्राहकैः सह सम्पर्कं अपि कृतवती तथापि ते आइसक्रीमटबं अधिकारिभ्यः उपलब्धं कर्तुं न अस्वीकृतवन्तः।

प्रस्तुतं यत् प्रत्येकस्मिन् चरणे अनेकाः कठोरगुणवत्तापरीक्षाः नियोजिताः भवन्ति -- कृषकात् कच्चे दुग्धस्य क्रयणात् आरभ्य वादीनां अत्याधुनिक ISO प्रमाणितसंयंत्रेषु आइसक्रीमस्य निर्माणपर्यन्तं, विशेषरूपेण परिकल्पितेषु उत्पादस्य भारपर्यन्तं , तापमान-नियन्त्रित-शीतलन-वैन-वाहनानि।

न्यायालयाय आश्वासनं दत्तं यत् कठोरगुणवत्तापरीक्षाः सर्वथा सुनिश्चितं कुर्वन्ति यत् उत्पादे कोऽपि भौतिकः, जीवाणुजन्यः रासायनिकः वा दूषणः न प्रवर्तते तथा च, सुनिश्चितं करोति यत् प्रत्येकं उत्पादं भारतस्य खाद्यसुरक्षामानकप्राधिकरणेन निर्धारितमानकानां अनुरूपं भवति।

वादी तर्कयति स्म यत् न्यायिकपरीक्षा कस्यापि सर्वकारीयप्रयोगशालायाः कृते कर्तुं शक्यते यतः तया प्रभावीरूपेण निर्धारितं भविष्यति यत् आइसक्रीमटबस्य सीलीकरणात्, पैक्करणात् पूर्वं कीटः खलु उपस्थितः अस्ति वा इति।