हिंसायाः मानवअधिकारस्य च उल्लङ्घनस्य अपराधिनां उत्तरदायित्वं दातुं यूरोपीयसङ्घस्य आग्रहः इराणस्य कठोरतायाः अवहेलनायाः आरोपेण २०२२ तमस्य वर्षस्य सितम्बर् मासस्य १३ दिनाङ्के तेहराननगरे पुलिसैः गृहीतस्य २२ वर्षीयायाः ईरानीकुर्दशमहिलायाः जिना महसा अमीनी इत्यस्याः द्वितीयपुण्यतिथिदिने अभवत् कानूनानां पर्दापातं कृत्वा, निरोधस्थाने शारीरिकदुर्व्यवहारस्य अनन्तरं त्रिदिनानन्तरं तेहरान-नगरस्य एकस्मिन् चिकित्सालये मृतः ।

विदेशकार्याणां सुरक्षानीतेः च यूरोपीयसङ्घस्य उच्चप्रतिनिधिना जोसेफ् बोरेल् इत्यनेन जारीकृते वक्तव्ये अमिन्याः स्मृतिः, "महिलाः, जीवनं, स्वतन्त्रता' आन्दोलनं च "असंख्यानां ईरानीजनानाम्, विशेषतः महिलानां साहसेन दृढनिश्चयेन च चालितं" सम्मानितम्।

"वर्षद्वयात् पूर्वं ईरानीजनाः मौलिकस्वतन्त्रतानां सम्मानस्य आग्रहं कर्तुं वीथिं गतवन्तः। इरान्देशे विशेषतः महिलानां अधिकारान् दमनं कृत्वा मानवअधिकारस्य भयंकरस्थित्या गौरवस्य समानतायाः च आह्वानं कुर्वन्तः एताः स्वराः अद्यापि श्रूयन्ते, आदरणीयाः च। यूरोपीयसङ्घस्य पक्षतः प्रकाशितस्य बोरेल् इत्यस्य वक्तव्यस्य उल्लेखः अस्ति ।

"ईरानी अधिकारिभिः 'महिला, जीवन, स्वतन्त्रता' आन्दोलनस्य दमनस्य कारणतः शतशः मृत्योः, सहस्राणि अन्यायपूर्णानि निरोधाः, हानिः च अभवत् तथा च मतस्य अभिव्यक्तिस्वातन्त्र्यस्य अन्येषां नागरिकस्वतन्त्रतानां च तीव्रसीमाः अभवन् । ईरानी न्यायिकाधिकारिणः असमानुपातिकरूपेण कठोरदण्डानां प्रयोगं कृतवन्तः, मृत्युदण्डः सहितं, आन्दोलनकारिणां विरुद्धं" इति अत्र अपि उक्तम् ।

यूरोपीयसङ्घः अवदत् यत् विशेषतः विगतवर्षेषु इरान्देशे अभिलेखितानां मृत्युदण्डानां चिन्ताजनकवृद्धिं गृहीत्वा सर्वदा, सर्वेषु स्थानेषु, सर्वेषु च परिस्थितिषु मृत्युदण्डस्य दृढं निर्विवादं च विरोधं पुनः कर्तुं अवसरं गृह्णाति।

अन्तर्राष्ट्रीयन्यायस्य अन्तर्गतं यातनानिषेधः निरपेक्षः इति अपि स्मरणं कृतवान् ।

"तस्य उपयोगस्य औचित्यरूपेण आह्वानं कर्तुं शक्यन्ते इति कारणानि, परिस्थितयः अपवादाः वा किमपि नास्ति... यूरोपीयसङ्घः अभिव्यक्तिस्वतन्त्रता, ऑनलाइन-अफलाइन-सहितस्य, सभायाः स्वतन्त्रता च इत्यादीनां मौलिक-अधिकारेषु विश्वासं करोति, तेषां कृते च वदति, यत्... सर्वेषु परिस्थितिषु आदरः करणीयः इति सशक्तः स्वतन्त्रः च नागरिकसमाजः अत्यावश्यकः इति बोरेल् अवदत्।

वक्तव्ये इरान् इत्यनेन आह्वानं कृतम् यत् सः येषां प्रासंगिकानां अन्तर्राष्ट्रीयसन्धिनां सम्झौतानां च कार्यान्वयनं करोतु, येषां सः पक्षः अस्ति, प्रासंगिकसंयुक्तराष्ट्रसङ्घस्य मानवाधिकारपरिषदः विशेषप्रक्रियाणां जनादेशधारकाणां कृते देशे स्वतन्त्रतया निर्बाधतया च प्रवेशस्य अनुमतिं दातुं, स्वतन्त्रैः, अन्तर्राष्ट्रीयतथ्यैः सह पूर्णतया सहकार्यं कर्तुं च मानवाधिकारपरिषद्द्वारा अनिवार्यं अन्वेषणमिशनम्।

"यूरोपीयसङ्घः इरान्-देशात् अपि आह्वानं करोति यत् यूरोपीयसङ्घस्य तथा द्वयीय-यूरोपीयसङ्घ-ईरानी-नागरिकाणां सहितं मनमाना-निरोधस्य अस्वीकार्यं अवैधं च प्रथां तत्क्षणं त्यक्त्वा तत्क्षणमेव मुक्तं करोतु। यूरोपीयसङ्घः तस्य सदस्यराज्यानि च ईरानी-अधिकारिभ्यः सम्मानं कर्तुं निरन्तरं आह्वयन्ति तथा च स्वनागरिकाणां अधिकारान् पालयितुम्, शान्तिपूर्णविरोधस्य अनुमतिं दातुं, तेषां मौलिकस्वतन्त्रतां च प्रदातुं" इति वक्तव्ये विस्तरेण उक्तम्।